Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
स्तंच. ६
॥ १८८ ॥
स्पष्टः । श्लोकोक्तप्रबन्धश्चायम्
कञ्चदेशेऽर्दद्दासः श्रेष्ठी । तस्य पत्नी अर्हद्दास्यासीत् । तयोर्विजयानिधस्तनयः । स च गुरोः पार्श्वेऽधीते स्म । तेनैकदा शीलमाहात्म्यं निर्ग्रन्थमुखाच्छ्रुतं । तद्यथा
यमराः किंकरायन्ते सिद्धयः सहसंगताः । समीपस्थायिनी संपठीलालंकारशालिनाम् ॥ १ ॥ इत्याकर्ण्य स्वदार संतोषतं गृहीतं विजयेन । स्वदारा अपि शुक्लपक्षे न सेव्या इति नियमवांस्तस्थौ । इतस्तत्रैव पुरे धनावधन श्रियोः सुता विजयानाम्नी । सैकदा शीलवर्णनं श्रुत्वा स्वपतिसंतोपत्र कृष्णपक्षे स्वपतिरपि न सेव्य इत्यनिग्रहं जग्राह । ततो घुणाक्षर न्याया है व सूत्रितयोस्तुल्यरूपयोस्तयोरेव विवाहोऽभूत् । ततो रात्रौ स्वावासमन्दिरे सजि| तषोडशशृंगारा नव्यजव्यवस्त्रा सा स्वाम्यभ्यर्ण श्राययौ । विजयस्तां सुलोचनां व्याजहार
त्वं च मे हृदयं जीव उवासः प्राण एव वा । संसारसुखसर्वस्वं प्राणिनां हि प्रियाजनः ॥ १ ॥ त्वं प्रिया चेच्चकोरा कि स्वर्गलोकसुखेन किम् । त्वं प्रिया यदि मे न स्यात्स्वर्गलोकसुखेन किम् ॥ २ ॥
परं हे शुभे ! शुक्लप त्रिधा शीलं सर्वतः पूर्व मया गृहीतं । अथ तस्य पक्षस्य त्रयो दिवस अवशिष्टाः । ततो लीलामनुजविष्यावः । श्रुत्वेति सा नृशं म्लानिं प्राप्ता । तेन म्खानिहेतुं पृष्टा सानापिष्ट - 'स्वामिन्मम कृष्णपक्षस्य | नियमोऽस्ति' । तदाकर्ण्य भृशं खेदमानसं पतिं वीक्ष्य सा ब्रूते स्म - " हे नाथापरां प्रियां परिणीय जोगान् सुंदव । पुंसां
Jain Education International 2010_05
For Private & Personal Use Only
व्याख्यान.
פח
॥ १०८ ॥
www.jainelibrary.org

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424