Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
स्तंज.
ए०
BeXQOSHIRISH
तदनु स्वगृहे पट्टदेवीहस्तेन रसवती कारयित्वा स योगी जोजनाय निमंत्रितः । ततः षटू पत्रावलीममयित्वा नृपेण नो- व्याख्यान. जनार्थमुपविशन् योगी प्रोचे-स्वामिन् ! स्वशिखागतसमुजकीमध्यात्तां स्त्रियं निष्कासय' । तेन जयात्तथा कृतं । ततस्तां स्त्रियं जगाद राजा-त्वमपि तं पुरुषं पूर्ववत् प्रकटीकुरु' तयापि तथा कृतं । ततः स्वस्त्रियं प्राह-“हे प्रमदे ! एतद्दीपिकातस्त्वत्पति बहिनिष्कासय । किमर्थं कारागारे हितोऽस्ति । तेन सार्ध जोजनं कुरु" । तयापि पोक्तं कृतं । ततस्तान् जोजनेन संतोष्यान्तर्वैराग्यपरो नृपो बिग्धिग्विषयानिति पौराणां पुर उद्घोष्य व्रतं निश्चलं जग्राह । एकेनैव व्रतेन देवत्वं प्राप्तः। अद्यापि तत्कृतवैराग्यनीतिभंगारात्मकशतकत्रयं पुस्तकं लोके प्रसिद्धमस्ति । तन्मध्ये है। परमार्था बहवः सन्तीति।
एणीदृशां वीक्ष्य विचेष्टितानि जवन्ति के नैव विरक्तचित्ताः।
विलोक्य नूपः खकमातुलिंगं योगं दधौ नर्तृहरिनरेन्डः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठे स्तंने नवतितम व्याख्यानम् ॥.० ॥
समाप्तोऽयं प्रथमो भागः ॥६॥
_JainEducation Intern
2010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424