Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
SAMS
यथा जात्या ननोऽनेकचन्हं कश्चिछिलोकते । तथा कामनमत्रान्तः स्त्रीषु मुह्यति कामुकः ॥२॥ II हे नृप ! लौकिकशास्त्रेऽपि श्रब्रह्म निन्दाई । यतः विंगपुराणे
मासं यावदनाहारः पारणे कन्दमूलजुक् । मनसि तापसीमिछन् सोऽपि मूषामुखो मृतः ॥ १॥ । तद्यथा-सेलकपुरोधाने मविकायां तापसो मासोपवासी तिष्ठति । तत्रैकदा तापसी एका समायाता । रात्रौ स्वशी-18
खलंगनीरुणा तापसेनेति शिक्षिता-"लोस्तापसि त्वया रात्री मलिकाकपाटौ सुदृढीकृत्य शयितव्यं । रात्रावत्र राक्षसः समेति । स स्त्रियं लक्ष्यति । मघचसा त्वामालापयिष्यति । अजिज्ञानं वदिष्यति । परं त्वया नोदूघाव्यं कपाटं । उद्घाटिते तु त्वद्देहं असिष्यति" । इत्युक्त्वा तापसो मठिकाया बहिः सुप्तः । अर्धरात्रे मदन उद्दीप्तस्तस्यांगे । अनेकविसापान विधाय मध्ये प्रवेशनाय घारमूषामध्ये पुनः पुनर्मुखं क्षिपन्मृतः । शीलाखेमनाद्देवो जातः । प्रत्यूषे आगत्य | सर्वेषां स्वस्वरूपं प्रोच्य मैथुनं न्यषेधयत् । तथा च विष्णुपुराणेऽप्युक्तम्| वाणारस्यां गंगोपकंठे नन्दतापसेन बहुवर्षाणि यावत्तपः कृतं । एकदा गंगायां स्नानं कुर्वती स्त्रियं वीक्ष्य स मोहितः।
तस्याः पृष्ठे गृहं गतः । तां प्रार्थयत् । सोवाच-स्वामिन्नहं चांमाली । यूयं तपस्विनः । तव व्रतखमनं न योग्य' । इति तितकचनमवगणय्य कामपीमितस्तां जने। ततो नेत्रे उद्घाटिते । पश्चात्तापपरःशिखायां स्वशिर श्रास्फाहय मृतः। यतः-*
श्रीराम राम धिर धिर मे जन्मनो जीवितस्य च । यश्चिरं पुश्चरं तत्वा चांमालीसंगमं गतः ॥१॥
___JainEducation internat
010_05
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424