Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
॥१०५॥
SAAMAARAA%%
तथा च मौनीन्प्रशासनेऽपि
व्याख्यान, जह किंपागफलाणं परिणामो न सुंदरो। तह जुत्ताण नोगाणं परिणामो न सुंदरो॥ १॥" 0g इत्यादिवाक्यात्प्रबुद्धो छायव्रणरोहिणीं रोहिणी क्षमयामास । तद्यथा"सन्ति विश्वे पुराचारोपदेष्टारः पदे पदे । हितार्थमुपदीकर्तुं विरला एव केचन ॥१॥” । इत्युक्त्वा स्वदारसंतोषव्रतेन सह गृहमाजगाम । तदनु धनावहोऽपि परदेशाधनं सात्वा गृहे विवेश । अन्यदा चेटी-2 मुखान्नरेन्प्रागमनोदन्तं श्रुत्वा दध्यो–'नूनमनया शीलं खंमितं । विजने समागतः स कथं स्त्रियं मुञ्चति ? । इत्यन्त-15 विकटपवान् रजन्यां निःस्नेहपरस्तस्थौ । ततस्तत्पुण्योदयेन वृष्टिचिर्नदीपूरेण च नगरं सर्व रुई। सदयया तया गोपुरोपरिस्थितया हस्ते नीरमादायेत्युक्तं-'हे सरित् ! गंगावत् त्रिशुम्च्या शीख यदि मे स्यात्तदा त्वमपसर' । इत्युक्तं श्रुत्वा है तत्पूरं दृष्टेरगोचरं गतं । सर्वैस्तन्नीलं प्रशंसितं । धनावहोऽपि सस्नेहस्तचीखधर्म ननाम ।
श्रीरोहिणी श्रीजिनराजधर्म प्रोनावनाद्वैतममुं विधाय। कृत्वा कृतार्थ च मनुष्यजन्म प्राप्ता प्रभूतां सुकृतप्रतिष्ठाम् ॥१॥
|॥१५॥ ॥ इत्यव्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंने सप्ताशीतितमं व्याख्यानम् ॥ ७ ॥
___JainEducation internana /
I
10.00
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424