Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
स्तंज पिरविवाहकरणं । स्वापत्येष्वपि संख्यान्निग्रहो न्याय्यः । यस्तु कृष्णस्य चेटकराजस्य च स्वापत्येप्वपि विवाहनियमः व्याख्यान.
श्रूयते स चिन्तकान्तरसनावे अष्टव्यः इति तृतीयः। तथा मदने कामेऽत्याग्रहः तीव्रानुराग इति चतुर्थः । अनंगः काम-18| । १४ ॥ स्तत्प्रधाना क्रीमाऽधरादिचुंबनं परदारेषु कुर्वतोऽनंगक्रीमा वात्स्यायनाद्युक्तं चतुरशीतिकरणासेवनं वा इति पञ्चमः ।।
ब्रह्मणि ब्रह्मचर्यव्रते एतेऽतिचारास्त्याज्याः। श्रत्रार्थे रोहिण्युदाहरणम्| पामलीपुरे श्रीनन्दनृपो राज्य शास्ति । तत्र धनावहः श्रेष्ठी । तस्य रोहिणी प्रिया सुशीला वर्तते । अन्यदा श्रेष्ठ 3 ४] समुध्यात्रायां ययौ । रोहिणी गवाहस्थां नूपतिरेकदा ददर्श । तां वीक्ष्य स्मरातुरः स्वां चेटीं तत्र प्राहिणोत् । चेव्यै| त्योक्तं-'नो रोहिणि! त्वत्पुण्यं महत् । येन नृपस्तवांगालिंगनाजिलापुको जातः । इत्याकर्ण्य सा दध्यो-"अहो
मूढा निजकुलधर्ममपि मुञ्चन्तो न सन्ति । अथायं नृपो मत्तदन्तीव मे शीलमुन्मूलसिष्यति । श्रत उपायेनैवायं 8 ६/ बोध्यः" । इति ध्यात्वा चेटी प्राह-वयाद्य रात्रौ नृपोऽत्र प्रेष्यः' । ततश्चेटीवचनात् हृष्टो नृपस्तत्सदन आययौ । सापि
जूमिदत्तदृक् अच्युत्थानादिना सेवां चकार । ततो लोजनसमये स्वर्णरूप्यकांस्यादिनवनवस्थालानि मुक्त्वा नवनववे पानिः स्त्रीनिः शतशोऽपवरकतो निःसृत्य स्थालेषु विविधवर्णास्वादका रसवती जोक्तं परिवेषिता । ततो नवनवस्थाले. न्योऽपि रसं स्वादमान एकमेव रसं विज्ञाय विस्मितस्तामवोचत्-'हे मुग्धे ! एतेषु रसेषु विशेषः कथं न दृश्यते । ॥१४॥ | साप्याह-"राजन् ! विवेकी तु एकस्मिन् पाने कर निदधाति स्वादैक्यात् । यतःस्थानस्थगननेदेन विशेषो न रसस्य चेत् । को नेदस्तहिं रामास्तु रूपवेषादिनेदतः ॥ १॥
Jain Education Inter
010 05
For Private & Personal Use Only
www
हा
.brary.org

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424