Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
SSNESCO
RECERTICS
इत्यादिवचनतः स्वतुर्देवरस्य च माहात्म्यं वीक्ष्य तया त्रिधा शीलादिधर्मः स्वीकृतः।
शीलवताद्यन्वितमर्त्यसंस्तवान्मार्ग ददावंबुनिधिर्नृपप्रियाम् ।
धत्ते हृदि खे यदि तत्प्रयचेत् कमोदधिस्तं शिवमार्गमक्षरम् ॥ १॥ ॥ इत्यध्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंने षकशीतितमं व्याख्यानम् ॥ ६ ॥
॥श्रथ सप्ताशीतितमं व्याख्यानम् ॥ ७ ॥ अत्रापि पञ्चातिचारा वर्जनीयास्तद्यथा| श्वरात्तागमोऽनात्तागतिः परविवाहनम् । मदनात्याग्रहोऽनंगकीमा च ब्रह्मणि स्मृताः ॥१॥
इत्वरा प्रतिपुरुषमयनशीला वेश्येत्यर्थः। सा चात्ता च कंचित्कालं जाटीप्रदानादिना संगृहीता । अथवा इत्वरकासमात्ता । तस्या गम आसेवनं । श्यमत्र नावना-नाटीप्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृतवेश्यां सेवमानस्य स्वबुद्धिकटपनया स्वदारत्वेन व्रतसापेक्षत्वान्न नंगः। अहपकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वानंग इति प्रथमः । अनात्ताऽपरिगृहीता वेश्या स्वैरिणी प्रोषितज काऽनाथा वा तस्यां गतिरासेवनं श्यं परस्त्री न जवतीति बुझ्याऽनाजोगादिना है वातिचार इति वितीयः । तथा परेषां परकीयापत्यानां कन्यादानफललिप्सया संबन्धादिना वा विवाहनं परिणयन विधानं
RROR
Jain Education Intemala
10_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424