Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 405
________________ तृतीययामं प्रोच्य नृपमगात् । तथैव प्रार्थितवते तस्मै सा तुर्य यामं निवेद्य तुर्ययामेऽहमाकारणीयेति संकेतं पतिमात्रा है। 18 विधाय स्वावासे रिक्ते सायं तस्थौ । तदैव यामे समायातं विप्रं स्नानपानादिना प्रथमं यामं व्यतीयाय । इतः सेनापतित राययौ । तचन्देन वेपमानवपुषं विप्र मञ्जपाखानके ( कोणके ) चिक्षेप । एवं चतुरोऽपि निक्षिप्य प्रजाते रुदती कुटुंबे-14 नेत्यवादि-'किं रोदिषि । साप्याह-कट्य मन्नर्तुरहेमवार्तागता' । इति श्रुत्वा तत्स्वजनै राजामात्यसेनापतीन् । स्वस्वगृहेष्वखनमानैर्विज्ञप्तो राजपुत्रः-'देव समुजदत्तश्रेष्ठिपुत्रः परदेशे मृतस्तेन तलिवो गृह्यताम्' । सोऽपि तत्र गतोऽन्यत् किमप्यपश्यन् दृढदत्ततालकां तां मञ्जषामादाय यावउदूघाटयति तावत्तस्यास्ते चत्वारो निर्ययुः । तं विप्रं देशान्निष्कास्य नूपस्तां सत्कृत्य प्रशशंस। ISI इत्यादिः गुरुपार्थे तान्यां धर्मः श्रुतः । कुमारदेवेन स्वदारसन्तोषव्रतं गृहीतं । चन्घो दीक्षां प्राप्य शुम्बाहारं गृहन्| तपस्वी बनूव । एकदा विहारं कुर्वन् श्रीपुरासन्नदेवकुले समेत्य तस्थौ । तदा राजा वंदित्वा गतः । राझी 'दिवा चन्धयति वन्दित्वा जोत्ये' इत्यनिग्रहं ललौ । प्रनाते मुनिवन्दनाय यावदिनिर्गता तावदन्तरा नदी जलपूणों जाता उपरि। जलदवृष्टितः । तीक्ष्य खिन्नां तामाकर्ण्य राजा प्राह-नद्या उपकं गत्वा त्वयेति वक्तव्यं-- “हे देवि नदि जर्ता मे देवरव्रतवासरात् । श्रारज्य व्रतचारी चेन्मार्ग देहि तदा तिम् ॥ १॥"| 2 सा दध्यौ-"अहं पत्युः शीलसंबन्धं जानामि । परं तत्र सर्व ज्ञास्यते । संप्रति पतिवाक्यं । करोमि पतिनिदेशसं शये पतिव्रतत्वखंम्नं भवेत् । यतः Jain Education Inter For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424