Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 406
________________ A5% % है सती पत्युः प्रजोः पत्तिगुरोः शिष्यः पितुः सुतः । श्रादेशे संशयं कुर्वन् खमयत्यात्मनो व्रतम् ॥ १॥ व्याख्यान PI इति ध्यात्वा नदीपार्श्व गता । पत्युक्तं विनयेन यदोक्तं तदा नद्या मार्गो दत्तः । देवकुले गत्वा देवरं नस्वा धर्म ॥१३॥8|शुश्राव । ततो मुनिना पृष्टा-'तव नद्या कथं मार्गो दत्तः । तया यथास्वरूप प्रोक्ते मुनिः प्राह-"शृणु, मम सहो दरो मया सह व्रताकांही लोकानुग्रहकाम्यया राज्यं जोगांश्चानुनवन्नपि व्यवहारतो निश्चयतो ब्रह्मचार्येव । यतः| तदेवं गृहवासेपि पंकेऽब्जस्येव तस्थुषः । निर्लेपमनसो राझो घटते ब्रह्मचारिता ॥१॥" 5 ततः सा वनैकदेशे स्वजोजनाय सार्धमानीतेन शुधेनाहारेण देवरं प्रतिलाच्य स्वयं बुजुजे । ततस्तया गन्तुकामया मुनिः पृष्टः-'मया कथं नद्युत्तार्या?' । मुनिर्जगौ"नदी देवी त्वया जाण्या यद्यसौ मुनिरावतात् । उपोषितश्चरेन्नित्यं तदा मार्ग प्रयच मे ॥ १॥" पुनर्विस्मयमापन्ना राझी नद्यास्तटं गता। श्रावयित्वा मुनेर्वाक्यं नदी तीर्खा ययौ गृहे ॥२॥ HT राज्ञी नृपमन्येत्य ज्ञातं पूर्व निवेद्य पप्रच्छ-'स्वामिन्मयाद्य पारणं कारितः स मुनिः कथमुपोषितः? । राज्ञोचे-“हे | देवि! शृणु आगमवाक्यं । यतः ॥१३॥ निरवजाहारेणं साहूणं निच्चमेव उववासो। उत्तरगुणवुहिकए तह वि हु उववासमिछति ॥ १॥ अकृताकारितं शुझमाहारं धर्महेतवे । अश्नतो हि मुनेर्नित्योपवासफसमुच्यते ॥५॥" 50 Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424