Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 413
________________ tr%A-L1-% वदत्-“लौ ! सा व्यन्तरी 5ष्टास्ति । युवान्यां न तव्यं । मविकुर्विताश्वपृष्ठे तिष्ठतम् । एवं कृते सा देवतैत्य सरागमंजुलवाण्या युवां होजयिष्यति । यस्य दोलो जविष्यति, तमहं समुज्जले पातयिष्यामि । इति तान्यामंगीकृते स। यहस्तौ स्वपृष्ठौ संस्थाप्य चचाल । तावत्सा देवी स्वावासे श्रागता । तावदृष्ट्वा पृष्ठे धाविता । घावयाश्रित्य सरागशोक| वचनानि जजप-'हे मुग्धौ ! मामबलां विहाय युवयोर्गमनं नाई । म्यतां ममापराधः । इत्याद्यनेकालापरेको जिनरक्षितः सरागदृष्टया दोनितो व्यसोकयत् । यदेणावधिना तच्चित्तं विषयासक्तं ज्ञात्वा पातितः, देव्यासिना खंमशः कृतः । जिनपालस्तु दृढप्रतिज्ञस्तत्संमुखमपि नावालोकयत् । हेमेण चंपायां यदेण स मुक्तः । यदः स्वस्थानं ययौ । एतत्स्वरूपं पित्रोः कथितं । ततो वैराग्यात् श्रीवीरपार्श्वे दीक्षां लात्वा सौधर्मे गतः । विसागरायुः स च्युत्वा विदेहे सेत्स्यति। अस्मिन् झाते तत्त्वमिदं । यत उक्तं षष्ठांगेजोगे श्रवेस्कयंता पडंति संसारसागरे घोरे । जोगेहिं णिरवकंखा तरंति संसारकतारं ॥१॥ उहियजियाणश्वयणं सेलगपुडाहिरोहणसमाणं । नीरनिदि व नवोहो सिवगमणं सगेहगमणं व॥२॥ जह देवीए मोहा सेलगपुठा चुर्व ग निहणं । विसयविमोहा तहा नवनवे पमश् चरण व ( चरणा वा) ॥३॥ CCCIRCTC उ. प्रा. ३२ S CREACHERE: JainEducation Internationaly 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424