SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ SSNESCO RECERTICS इत्यादिवचनतः स्वतुर्देवरस्य च माहात्म्यं वीक्ष्य तया त्रिधा शीलादिधर्मः स्वीकृतः। शीलवताद्यन्वितमर्त्यसंस्तवान्मार्ग ददावंबुनिधिर्नृपप्रियाम् । धत्ते हृदि खे यदि तत्प्रयचेत् कमोदधिस्तं शिवमार्गमक्षरम् ॥ १॥ ॥ इत्यध्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंने षकशीतितमं व्याख्यानम् ॥ ६ ॥ ॥श्रथ सप्ताशीतितमं व्याख्यानम् ॥ ७ ॥ अत्रापि पञ्चातिचारा वर्जनीयास्तद्यथा| श्वरात्तागमोऽनात्तागतिः परविवाहनम् । मदनात्याग्रहोऽनंगकीमा च ब्रह्मणि स्मृताः ॥१॥ इत्वरा प्रतिपुरुषमयनशीला वेश्येत्यर्थः। सा चात्ता च कंचित्कालं जाटीप्रदानादिना संगृहीता । अथवा इत्वरकासमात्ता । तस्या गम आसेवनं । श्यमत्र नावना-नाटीप्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृतवेश्यां सेवमानस्य स्वबुद्धिकटपनया स्वदारत्वेन व्रतसापेक्षत्वान्न नंगः। अहपकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वानंग इति प्रथमः । अनात्ताऽपरिगृहीता वेश्या स्वैरिणी प्रोषितज काऽनाथा वा तस्यां गतिरासेवनं श्यं परस्त्री न जवतीति बुझ्याऽनाजोगादिना है वातिचार इति वितीयः । तथा परेषां परकीयापत्यानां कन्यादानफललिप्सया संबन्धादिना वा विवाहनं परिणयन विधानं RROR Jain Education Intemala 10_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy