Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
LACESSONACSC
SICASSOSALACES
पिव । नाहं दीयमस्वामिनः कथयिष्यामि" । श्रुत्वैवं स जगौ-"तृषार्तः प्राणान् गमयिष्यामि । ते तु अनेकनवे प्राप्ता गताश्च । परमहमदत्तं न गृह्णामि । यतः हास्यतो रोषतो वा उलं कृत्वा योऽदत्तं गृह्णाति स तस्य फसमश्नुते । यतो वासुदेवपल्या रुक्मिण्या वने मयूर्य करे कृत्वा गोपितं उन्नं । तां मयूरी सर्वत्र व्रमन्तीं वीदय पोमशघटिकान्ते देव्या । पश्चान्मुक्तं देवीकरकुंकुमेन रक्तीचूतमंडं मयूर्या दृष्टं कियत्कालं न सेवितं । तावत्पर्जन्यागमे तु रक्ततापगमेन सेवितं ।। तत्कर्मणा सुतवियोगः पोमश वर्षान् यावजातः । इति हास्यतोऽदत्तग्रहणे फलं । रोषतश्च देवानन्दात्रिशलयोश्च झातम्।। अतो हे कीर ! स्वाम्यदत्तं न गृह्णामि" । तस्य व्रतदान तुष्टः शुकः स्वं संवृत्य दिव्यदेहो भूत्वा इत्याचख्यौ-"अहं | सूर्याख्यः खगः । त्वया गुरुपाद्ये व्रतं गृहीतं, तेन विस्मयमापन्नोऽहं निधिदर्शनादिना तव परीक्षां चकार" । इत्युक्त्वा |
धनं तत्पुरो मुमोच । सार्थपतिः प्राह-"मम शुधव्यवहारेणार्जितं व्यं सुखाय, किमनेन ? । परं मदीयं धनं त्वमेव गृहाण । यतो मयेदं प्रतिपन्नमासीत् यो मेऽश्वं जीवयिष्यति तस्य स्वीयं धनं दास्यामीति । अतस्त्वदीयमेवैतत्” । खगो जगौ-"मया तु तव माया दर्शिता । दानार्थ कल्पितं धनं कथं गृह्यते । जोः सार्थेश ! आवयोः श्रियाः स्थान है। कलविष्यति ?" । सोऽवक्-"जो धर्म एव महास्थानं । अत श्रावां जीर्णोधारादिना श्रियं कृतार्थी कुर्वहे" । तत। उन्नावपि तथा चक्रतुः । ततः सार्थपः सार्थेन सह गृह श्राजगाम । क्रमेण मुनिधर्म स्वीकृत्यायुःपूर्णेन मृत्वा त्वं लक्ष्मीपुञ्जो जातः । अहमपि व्यन्तरदेवो जातः । त्वमहिम्ना त्वनाग्येन प्रेरितोऽहं गर्जदिनादद्य यावजत्नादिवृष्टिं करोमि। इति वाचां श्रुत्वा जातिस्मृतिं प्राप्य लक्ष्मीपुञ्जो दीक्षां जयाह । क्रमादच्युते गत्वा नरत्वं लब्ध्वा शिवश्रियं प्राप ।।
सब्स
कस-11-%
www.sainelibrary.org
Jain Education Inter
010_05
For Private & Personal Use Only

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424