Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
SXESCESS CAN
॥अथ चतुरशीतितमं व्याख्यानम् ॥ ४ ॥ पुनरेतगतं प्रस्तूयतेश्रदत्तादाननियमग्रहणैकरतो नरः । लक्ष्मीपुञ्ज श्वाप्नोति जवष्ये महत्पदम् ॥१॥ | अदत्तादानं विविधं सामान्येन सचित्तेन श्रचित्तेन च । सचित्तं पिदादि, अचित्तमाचरणादि, तयोर्नियमो विरति-121
रित्यर्थः । श्लोकोक्तवृत्तमिदम्द हस्तिनागपुरे सुधर्मा वणिक् । धन्या गृहिणी । तो दारिद्याहुःखेन कालं गमयतः । अन्यदा रात्री स्त्रिया स्वमे स-R
नीदेवीं पद्मइदे पद्मस्थां दृष्ट्वा प्रत्यूषे स्वपतिं प्रति निवेदितं । स दृष्ट श्रात्मसत्कं दारिद्यं गमिष्यतीत्याह । तदा कोऽपि | स्वर्गतच्युतो देवस्तस्याः कुदाववतीर्णः । तदा पूर्वमित्रदेवैस्तगृहे स्वर्णादिवृष्टिः कृता । पूणे मासे पुत्र सुषुवे । तदा स्वजदनिर्यथार्थ लक्ष्मीपुञ्ज इति नाम कृतं । स बालः शुक्लपदाहिमरश्मिज्योत्स्नावधि प्राप । स्वयंवरे महेन्यानामष्टौ कन्यास्तेन परिणीताः । अन्यदा स्वीकसि तानिः सह सौख्यमनुजवन् स्थितः, तावत्कोऽपि देवः प्रकटीजूय तमेवं बनाषे"हे सुहृद् ! शृणु ते प्राग्नवम्
मणिपुरे पुरा गुणधराख्यस्त्वं सार्थप श्रासीः । एकदा त्वया धर्मदेवस्य वाणीयं श्रुताजन्तोः स्याहुःखदं व्यहरणं मरणादपि । अतः सुकृति निः कार्य व्रतं चौर्यविमोचनम् ॥ १॥
SACRORS
Jain Education Interne
010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424