Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
खंच. ६
॥ १७८ ॥
नोक्तं - "युष्मा निर्बहुजिः किं प्रयोजनम् १ । यतः -
कृशोऽपि सिंहो न समो गजेन्द्रः, सत्वं प्रधानं न च मांसराशिः । वृन्दानि वने गजानां सिंहस्य नादेन मदं त्यजन्ति ॥ १ ॥”
इत्युक्त्वा तेऽपि नृपं विना भूमौ पातिताः । ततो नगरस्योपरि व्यनि शिलां विकृच्योंपलवमकरोत् । ततो नृपमंज्यादयोऽञ्जलिं विधाय प्रोचुः - 'श्रस्मदागः क्षम्यताम्' । देवेनोकं -- "अस्मधर्ममुरो जिनदत्तस्य निरपराधस्य कथं बाधा कृता ? अस्य महिम्ना मयेयं सुरद्धिः प्राप्ता" । इत्युक्त्वा प्रोक्तः सर्वोऽवदातः । नृपेण भणितम्
"प्रथमवयसि पीतं तोयमल्पं स्मरन्तः, शिरसि निहितजारा नालिकेरा नराणाम् । उदकममृतकल्पं दद्युराजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति ॥ १ ॥”
ततः प्रसन्नेन देवेन निरूपितं - "यूयं सर्वे मद्गुरोः पादौ नत्वा प्रणमत । तन्मुखेन नमस्कारमंत्रं चौर्यादित्रतं च | गृह्णीध्वं " सर्वेऽपि तथा चक्रुः । जिनदत्तो महामहेन स्वगृह श्राजगाम । खोका श्रपि परस्परं प्रत्यक्षं जैनधर्मे प्रशशंसुः । प्रोतोऽपि शूल्यामयसश्च लोहखुरोऽल्पकालं नियमं दधत् यः । विमाने जिनदत्तसंगादहो सुपर्वर्द्धिमलंचकार ॥ १ ॥
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पष्ठस्तं त्र्यशीतितमं व्याख्यानम् ॥ ८३ ॥
Jain Education Interna1010_05
For Private & Personal Use Only
व्याख्यान ०३
296 H
www.jainelibrary.org

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424