Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 394
________________ खना ॥१७॥ तरामर्गलां दत्वा पूर्वगुप्तीकृतधूमस्तीवः प्रसारितः । धूमव्याकुलस्य चौरस्याश्रुपातेन नयनस्थमञ्जनं गलितं । सर्वैः स व्याख्यान. प्रत्यदं दृष्टः । स बद्ध्वा राज्ञोऽये नीतः । चौरो दध्यौ-"मम जोजनं गृहं च यमपि विधिवशागतं । यतः निदाघे दाहार्तस्तरखतरतृष्णाकुलमनाः, सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः। तथा पंके मन्नस्तटनिकटवर्तिन्यपि यथा, न नीरं नो तीरं यमपि विनष्टं विधिवशात् ॥१॥ अन्यच्चमणिमंत्रौषधैः स्वस्थाः सर्पदष्टा विलोकिताः । नृपैदृष्टिविषैर्दष्टो न दृष्टः पुनरुत्थितः ॥ २॥" ततो नृपाझया सुन्नटास्तं चौरं पुरचत्वरे जमयित्वा शूखिकामुपरि निचिदिपुः । तदनु नृपनटाः प्रचन्नं पश्यन्ति'कः पुमाननेन सह वार्ता करोति ? तस्य पार्धे सर्वपौरहतवित्तं शोधनीय' इति बुद्ध्या ते स्थिताः । अत्र प्रस्तावे जिन६ दत्तश्रेष्ठी तन्मार्गे समागतः । चौरमाक्रन्दन्तं प्रत्युवाच___"चौर्यपापामस्येह वधबन्धादिकं फलम् । जायते परलोकेषु फलं नरकवेदना ॥१॥ यापार्जितं कर्म तदन्यथा न स्यात् । प्रान्तेऽपि मनसि अस्तेयादिव्रतमंगीकुरु" । चौरेणोक्तं R१७७॥ शृगालैनंदितौ पादौ काकैर्जर्जरितं शिरः । पूर्वकर्म समायातं सांप्रतं किं करोम्यहम् ॥ १॥ अत्र मम पानीयं शीघ्रं पायय" । श्रेष्ठी राजविरुषं ज्ञात्वा तूष्णी स्थितः । पुनरपि दीनालापैस्तथालापितो यथा | JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424