Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 392
________________ ०३ ॥१७६॥ व्याख्यान. वित्तान्युपार्जयन् सप्तत्र्यिामनेकधा व्ययं कुर्वन् प्रौढी परां प्राप । तदनु सर्वोऽपि लोकः शुक्लऽव्यमेतस्येति कृत्वा व्यव-21 सायाद्यर्थ गृह्णाति । प्रवहणे पूरणेऽपि तस्यैव अव्यं निर्विघ्नवृत्त्यर्थं क्षिप्यते । काखेन तन्नाम्नापि सर्वत्र शजिरिति कृत्वाद्यापि प्रवहणचालनावसरे 'हेलासा' इति लोकाः कथयन्ति । एवं शुमव्यवहारे वश्चकश्रेष्ठिदृष्टान्तः । ___एवं शुष्धव्यवहार इहापि प्रतिष्ठाहेतुः । तस्माच्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् । हेखेसा इति जापानिरुच्चै रटन्ति नाविकाः । केमेति तरीव्यूहस्तत्तेजोऽस्तेयसत्त्वजम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तन्ने व्यशीतितम व्याख्यानम् ॥७२॥ ___॥ श्रथ त्र्यशीतितमं व्याख्यानम् ॥ ३ ॥ ___ अथैतद्ताकरणे फलमाहपरखं तस्करो गृह्णन् वधबन्धादि नेक्षते । खकुटं पुग्धपायीव बिमास उपरिस्थितम् ॥ १॥ व्याधीवरमार्जारादित्यश्चौरोऽतिरिच्यते । निगृह्यते नृपतिनिर्यदसौ नेतरे पुनः ॥५॥ ___कंठ्यौ । भावार्थस्तु ज्ञातेनानेन ज्ञेयःश्रेणिकपितृप्रसेनजिनृपपुरे राजगृहे खोहखुरस्तस्करो वर्तते । एकदा स द्यूतक्रीकां कृत्वा याचकेच्योजितं अव्यं दत्व _JainEducation Internadn 010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424