Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
Jain Education Interna
सुधाक्रान्तो दिप्रहरे जोजनाय स्वसद्मनि गछन्नृपसौधादागतसरसरसवत्याः सुगन्धमाघ्राय दध्यौ - 'अञ्जनविद्यया मम किमपि न गहनं । गत्वा करोमि राजनोजनं' । ततोऽदृश्यविद्यया राज्ञा सदैकपात्रे भुंक्त्वा स्वगृहे गतः । एवं प्रतिदिनं स रसगृळ्या तत्र समागच्छति । यदुक्तम्
श्वरकाणरसणी कम्माण मोहणी तह वयाण बंजवयं । गुप्ती य मणगुती चउरो फुस्केण जिप्पंते ॥ १ ॥
बहुदिनै राजा कृशांगो जातः । तं प्रति सचिवः प्रोचे - "स्वामिन् ! किं युष्माकमन्नेऽरुचिर्जातास्ति १ । यतः - अन्नेन गात्रं नयनेन वक्रं न्यायेन राज्यं लवणेन जोज्यम् ।
धर्मेण हीनं बहु जीवितव्यं न राजते चन्द्रमसा निशीथम् ॥ १ ॥ या काचिच्चिन्तास्ति १ । यतः -
चिन्ता दहति शरीरं शरीरस्था सदापि हि । रुधिरामिषौ प्रसते नित्यं दुष्टपिशाचिवत् ॥ १ ॥”
1
राजा प्राह - "हे श्रमात्य ! महदाश्चर्ये । श्राहं प्रत्यहं दिगुणं तुझामि । कोऽप्यञ्जन सिद्धो मया सह मुंक्ते । तेन नारकवडदराग्निर्न शाम्यति” । श्रुत्वेति मंत्रिणा महानसस्थाने सर्वत्र शुष्कार्कपुष्पाणि क्षिप्तानि । समये तानि | पदाघातेन चूर्णभूतानि वीक्ष्य भूपोकं निश्चित्य द्वितीयेऽह्नि पदाच्यामर्क सुमनश्वर्यमाणध्वनिना चौरं ज्ञात्वा पारे दृढ
2010 05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424