Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
स्तंभ.
६
॥ १०१ ॥
1
गुणयुक्ता त्वां मनागपि चित्त न धत्ते । यदि व्रतान्यंगी कुरुषे तदा स्वेप्सितं स्यात्" । नागिजः पप्रल – 'जगवन् ! सर्वेषु धर्मेषु कः श्रेष्ठः । । मुनिराह – 'हे नत्र ! जिनेन्नैर्निगदितः शीलादिधर्मः सम्यक्त्व पूर्वकः श्लाघ्यः । उक्तं च पूज्यैःनियसील वह घनसारपरिमले असे सजुवलयं । सुरहिर जेसिं इमं नमो नमो ताण पुरिसाणं ॥ १ ॥ अन्यच्च - क्षणैकं जावनादाने तपोऽपि नियतिस्थिति । यावजीवं तु शीलस्य पुष्करं परिशीलनम्॥२॥ कलिकार विजयमार वि सावऊजोग निरर्ड वि । जं नार वि सिकई तं खलु सीलस्स मादत्वं ॥३॥” इत्यादिवाक्यतः प्रबुद्धः सम्यक्त्वं शीलं च विवेकदीपं च स्वीकृत्य तद्दिनप्रनृति श्रावककृत्यं चकार । अन्यदा नन्दा तं जगौ - "स्वामिन् ! त्वया सम्यकृतं । श्रात्मा विवेके नीतः । यतः -
पूया जिणाएं दाण मुणीण साहम्मियाण वछल्लं । सीलं परोवयारो विवेयतरुपल्लवा एए ॥ १ ॥” प्राह - "धर्मस्वात्मार्थं विधेयो विवेकेन । यतः -
99
सदैव दुःखितः प्राज्ञो विवेकां कुशशंकया। सदा प्रसितो मूर्खस्त्वजायूथपतिर्यथा ॥ १ ॥ तदाकर्ण्य हृष्टा नन्दा तं जावतः सिषेवे | एकदा नन्दा पितृगृहं गता । निशि चन्द्रज्योत्स्नायां सुप्तो नागिलः । प्रियवियोगिन्या तद्रूपमोहितया विद्याधरपुत्र्या वीक्ष्य पृष्टः - "स्वामिन् ! त्वं मां स्त्रीत्वेन प्रतिपद्यस्व, अहं तवापूर्व | विद्याधयं दास्यामि । मम लावण्यादिकं पश्य । मघचोऽन्यथा मा कार्षीः” । इत्युक्त्वा सा कंपमानतनुस्तत्पादयोर्यावत्
Jain Education International 2010_05
For Private & Personal Use Only
व्याख्यान.
Ճա
॥ १०१ ॥
www.jainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424