Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
A
व्याख्यान.
धृतमपि यममेकं स्थैर्यजावेन येन, धनकनकसुखर्जाियते तस्य वर्या ।
परधनपरिहारात्सार्थपोऽभूत्सुराय॑ः, स श्व कुरुत जव्या जव्ययत्नं व्रतेऽस्मिन् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंने चतुरशीतितमं व्याख्यानम् ॥ ॥
॥१०॥
॥ श्रथ पञ्चाशीतितमं व्याख्यानम् ॥ ५ ॥ श्रथ स्वदारसंतोषलक्षणं व्रतमाहसंतोषः स्वेषु दारेषु त्यागश्चापरयोषिताम् । प्रथयन्ति गृहस्थानां चतुर्थं तदणुव्रतम् ॥ १॥ | स्वपरिणीतस्त्रीषु संतोषः स्थिरता गृहिनिर्विधेया । चापरमपरयोषितामात्मव्यतिरिक्तानां मनुष्याणां देवानां तिरश्चा सच या योषितः परिणीतासंगृहीताविधवादयस्तासां त्यागो विरतिः । यद्यप्यपरिगृहीतदेव्यस्तिरश्च्यश्च काश्चित्संगृहीतुः
परिणेतुश्च कस्यचिदनावाश्याकटपा एव जवन्ति, तथापि परजातीयनोग्यत्वात्परदारा एव ता इति वाः । स्वदार-3 संतोपिएस्तु अपराः सर्वा अपि परदारा एव । दारशब्दस्योपलक्षणत्वात् स्त्रियं प्रति स्वपतिव्यतिरिक्तसर्वपुरुषवर्जन-14 मपि अष्टव्यमिति लावार्थः । गृहिणां जिनाः तच्चतुर्थमणुव्रतं मैथुनविरमणं प्रथयन्तीत्यर्थः।
तच्च मैथुनं विधा सूक्ष्मं स्थूलं च । कामोदयेन यदिन्जियाणामीपविकारस्तत्सूदमं । मनोवाक्कायैरौदारिकस्त्रीणां यः
ल-CROSAGAR
TASHA
Jain Education Interna 2
010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424