Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
४
तथा लौकिकेऽपि
व्याख्यान. कूटसाक्षी सुहृद्रोही कृतघ्नश्चौर्यकारकः । चत्वारः कर्मचंमालाः पञ्चमो जातिसंजवः ॥२॥ ॥१७॥15/यतः-हस्ते नरकपालं ते मदिरामांसनक्षिणि । मनुः पृच्छति मातंगी कि तोयं दक्षिणे करे॥३॥
चंगाली प्राहमित्रोही कृतघ्नश्च स्तेयी विश्वासघातकः । कदाचिच्चखितो मागें तेनेयं हिप्यते बटा ॥ ४॥ | कूटसादी मृषावादी पक्षपाती ऊगट्टके । कदाचिच्चलितो मार्गे तेनेयं दिप्यते बटा ॥५॥
वरं वह्निशिखास्पर्शः सर्पास्यं चुवितं वरम् । वरं हालाहलं लीढं परखहरणं न तु ॥६॥ IPI एवं देशनामाकर्ण्य सोऽदत्तादानविरतिं चकार । अन्यदा जूरिधनलानार्थ बहुसार्थः सार्थपो देशान्तरे गतः । एक
दा सार्थतो भ्रष्टोऽश्वारूढो महारण्ये व्रजन् पुरो बहमूटयां स्वर्णमालां गतां वीदय तृतीयव्रतजंगजयान्नाददौ । ततो मार्गे तुरंगखुरोत्खातजूमौ ताम्रकुंम अव्यपूर्ण निजाट्य कर्करसन्निनं मत्वाऽग्रत एव चलन वाजिनं सहसा मूळगतं ॥ १७९॥ वीदय चिन्त्यति स्म-'यदि कोऽप्यमुं वाजिनं सजीकरोति तस्य निजं सर्व धनं दास्यामि' । इति ध्यात्वा तृषातुरो ।। जलार्थमग्रे याति तावकृदबई पानीयजूतं दीयमं वीक्ष्य पञ्जरस्थेन शकेनोक्तः-"हे सुजग ! त्वमस्मिन् स्थितं जसं
RASKUSISAK
SIOSECORRECENT
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424