Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 391
________________ एकदा वध्वा जर्ता पृष्टः-'कस्मात्तातो युष्मानपरनाम्नाकारयति ? । तेन सर्वोऽपि व्यवसायव्यतिकरोऽकथि। वध्वा धर्मार्थिन्या श्रेष्ठी विज्ञप्तः-"एवं पापव्यवहारादिनाऽर्जितं वित्तं न धर्मकर्मणे नापि लोगाय न च गृहे तिष्ठति । ततो न्यायार्थार्जनं श्रेयः"। श्रेष्ठिनोक्तं- "कथं निर्वाहो न्यायेन व्यवहरतः? लोकः कोऽपि न विश्वसिति” । वध्वोक्तं"धनं स्वट्पमपि व्यवहारशुधं बहु मिलति तिष्ठति च सुक्षेत्रोप्तस्वट्पबीजवद्वहुफलं, निःशंकतया जोगादिप्राप्तिश्च । यतः-धनं यच्चाय॑ते किंचित्कूटमानतुलादिनिः । नश्येत्तन्नैव दृश्येत तप्तपात्रेऽम्बुबिन्मुवत् ॥ १॥ | अन्नाएण विढत्तं दत्वमसुझं असुझदवेण । थाहारो वि असुको तेण असुझं सरीरं पि ॥२॥ देहेण असुझेणं जं जं किङ कयावि सुइकिच्छं। तं तं न होइ सहलं बीअं पि व ऊसरनिहितं ॥३॥ 4 यदि न प्रत्ययो जवति तदा पएमासी यावत्कूटवृत्तिपरिहारेण न्यायवृत्त्या व्यवसायं कुरुध्य" । ततो वधूवचसा श्रेष्ठी तथा चक्रे । षण्मास्या पञ्चसेरमितं स्वर्णमर्जितं । सत्यव्यवहारेण लोकाः सर्वेऽपि तस्यैव हट्टे गृह्णन्ति ददति च । खोके 8 कीर्तिः सर्वेषां विश्वासश्च जातः । स्वर्णमानीय वध्वाः समर्पितं । वधूः प्राह–'परीक्षा क्रियते' । ततः पंचसेरी कारिता ।। चर्मवेष्टितां स्वनामांकितां च कारयित्वा दिनत्रयं राजपथे मुमोच । केनापि न दृष्टा । ततो लात्वा क्वापि महाजल शये क्षिप्ता । मत्स्येन गिलिता । मत्स्योऽपि कस्यचिकालिकस्य जाले पपात । पाटनानन्तरं निर्गता पंचसेरी । नाम्नोप-1! लक्ष्य श्रेष्ठिनो हट्टे मात्सिकेनानीता। किञ्चिद्दत्वा गृहीता च । वधूवचसि प्रत्ययो जज्ञे । ततः शुचव्यवहारपरत्वेन बहु ROSA * ___JainEducation intern 0 10_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424