Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 390
________________ स्तन. । न चैवं श्रावकस्य युज्यते । एतद्तपालनं च व्यवहारशुध्यैव स्यात् । यमुक्क व्याख्यान. परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अन्यायान्ति श्रियस्तेषां स्वयमेव स्वयंवराः ॥ १॥ ७५ ॥१७॥ गृहिणामन्यायोपार्जितं वर्षादिप्रान्ते राजचौराग्निजलादिनिरपि ह्रियमाणत्वान्न चिरस्थायि नोपनोगपुण्यचयादिहे-111 तुरपि । उक्तं च अन्यायोपार्जितं वित्तं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं च विनश्यति ॥१॥ वंचकवेष्ठिवत् । तच्चेदम्ISI क्वापि सन्निवेशे हेलाकः श्रेष्ठी । हली नार्या । नालकः सुतः । श्रेष्ठी मधुरालापकूटतुलामाननवपुराणादिमीलनरस-1 नेदचौराहतादानादिपापव्यवहारप्रकारैर्मुग्धग्रामिकलोकवञ्चनवृत्त्या धनार्जकः । स हि परवञ्चनया परमार्थतः स्वात्मव। चक एव । यतः कौटिल्यपटवः पापा मायया बकवृत्तयः । जुवनं वंचयमाना वञ्चयन्ते स्वमेव हि ॥१॥ AI मिलितमपि व्यं वर्षप्रान्तेऽन्यायायातत्वाञ्चौराग्निराजादिनिरपहियते । क्रमेण सुतो यौवने नामान्तरवासिसुनावकश्रेष्ठिसुतां परिणायितः । वधूगृहे समागता । श्राविका ज्ञातधर्मा सा । श्रेष्ठिनो हह गृहासनं । श्रेष्ठी ग्रहणदानाद्यवसरे पूर्वसंकेतितपंचपोष्करत्रिपोष्करमानकसंबन्धेन सुतस्यापि पंचपोकरत्रिपो कररूपापरनानाहानं करोति । क्रमेण । खोकैतिवृत्तान्तैः वञ्चकश्रेष्ठी इति नामान्तरं दत्तं श्रेष्ठिनः। - JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424