Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
-4-
स्तंज.
4-
॥१४॥
विमानमारोप्य सन्नार्योऽत्रानीय मुक्तः । स च स्वस्थानं गतः" । इति श्रुत्वा विस्मितः श्रीचौलुक्यः प्राह-'धन्यस्त्वं । व्याख्यान. यः संकटेऽपि स्वनियमं न जहौ' । इत्यनिनंद्य गुरुवन्दनाय जगाम । तदा गुरुः प्राह"श्रपुत्राणां धनं गृहन् पुत्रो जवति पार्थिवः । त्वं तु संतोषतो मुञ्चन् सत्यं राजपितामहः ॥१॥"|
राजर्षिधर्मार्हतनीतिराघवचौलुक्यसिंहायजिधानमुखहन् ।
नित्यं परस्वग्रहणे पराङ्मुखो जीयाजिनेन्डागमवित्कुमारपः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंने एकाशीतितमं व्याख्यानम् ॥ १ ॥
4-
-
0
॥अथ ध्यशीतितमं व्याख्यानम् ॥ २ ॥
अथैतद्रूतस्य पञ्चातिचारानाह४ स्तेनानुझा तदानीतादानं वैरुष्ट्यगामुकम् । प्रतिरूपक्रियामानान्यत्वं च स्तेयसंश्रिताः ॥ १॥ ||
स्तेनाश्चौरास्तेषामनुज्ञा चौर्य क्रियायां प्रेरणा । यथा-"किमद्यकट्ये यूयं निर्व्यापारास्तिष्ठथ । यदि शंबलादिकं नास्ति ॥ १४ ॥ जवतां तदहं प्रयवामि । युष्मदानीतवस्तुनो यदि विक्रायको नास्ति, तदाहं विक्रेष्ये । इत्यादिवचोजिः अथवा स्तेयो. सापकरणानां कुशिकादीनामर्पणादिना चौराणां स्तेय क्रियायां व्यापारणं । एवं करणे सोऽपि चौर एव । उक्तं च नीतिग्रन्थे
00 -
--
-
Jain Education Interna
l
010_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424