Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
-
-
%
यूयं निर्गमनोपायं शृणुतPI अस्त्यत्रासन्ने पञ्चशृंगो दीपः । तत्र सत्य सागरो राजा । तेनचैकदा मृगयागतेन हता सगञ्ज मृगी। मृगोऽपि तदुःखेन ।
मृतः । तदृष्ट्वा सत्यसागरेणामारिपटहो दापितः। अद्य पूर्वप्रेषितकीरमुखाद्युप्मदापदं ज्ञात्याहं नौकेशो नाविकः प्रहितो
ऽस्मि । एतस्य गिरेः कटके घारमस्ति । तेन प्रविश्य गिरेः परत्र पार्श्वे गम्यते । तत्र पुरमुघसमस्ति । तत्र जिनचैत्ये । * गत्वा पटहो वाद्यते । तस्य रवेण त्रस्ताः सर्वे जारंगविहगाः समुड्डयन्ते । तेषां पक्षवायुना नावो मार्गे पतिष्यन्ति इति"।
तदनु तत्र गमनेऽनिलकानन्यान् वीक्ष्य दयापरः कुबेर एव गतः । तेन नाविकोक्तमनुष्ठितं तत्र गत्वा । निर्गतानि सहसप्रवहणानि । नृगुपुरे च प्राप्तानि दमेणेति । ततोऽग्रतः कुवेरस्वरूपं नावगठामि । अतो हे नृप ! विंशतिकोटिस्वर्ण । अष्टकोटिरूप्यं सहस्रतुलामितरत्नानि च त्वं गृहाण" । नृपस्त द्रव्यं तृणवदवगणय्य प्राह-“हे मातः ! तव पुत्रोऽचिरेण समेष्यति । इदं सर्वप्रव्यं धर्मे यथेचं वा वितर" । इत्याश्वास्य यावन्निर्गवति, तावता स कुवेरो विमानारूढः सजायः समाययौ । जातं महदाश्चर्य । मातरं नृपं च प्रणम्य स्थितं तं राजा पृष्टवान्–'हे साहसधन ! तस्मिन् शून्यपुरे । किमनूत् ? । स जगाद-"स्वामिन् ! तत्र पुरे एकत्र प्रासादे मयैका कन्या दृष्टा । तयोक्तं-अहं पातालकेतुविद्याध-: रस्य पुत्री। कन्यकां मां विधि । स च मत्पिता मांसलोलुपतया कियता कालेन मार्जारी नक्षितवान् । तेन पलाशन-1 व्यसनो राक्षसोऽजनि । तेन सर्वे नागरा जदिताः। संप्रति त्वाहाराय क्वापि गतोऽस्तीति । अत्रावसरे तन्माता पिता चागत्य मे कन्यां ददौ । मयापि पाणिमोचने मांसादिनियमं स मार्गितः, प्रबोधितश्च । तेन स्वीकृतव्रतेन विद्याधरेणाई
2600-20%%
>
___JainEducation internatil
1 005
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424