________________
-
-
%
यूयं निर्गमनोपायं शृणुतPI अस्त्यत्रासन्ने पञ्चशृंगो दीपः । तत्र सत्य सागरो राजा । तेनचैकदा मृगयागतेन हता सगञ्ज मृगी। मृगोऽपि तदुःखेन ।
मृतः । तदृष्ट्वा सत्यसागरेणामारिपटहो दापितः। अद्य पूर्वप्रेषितकीरमुखाद्युप्मदापदं ज्ञात्याहं नौकेशो नाविकः प्रहितो
ऽस्मि । एतस्य गिरेः कटके घारमस्ति । तेन प्रविश्य गिरेः परत्र पार्श्वे गम्यते । तत्र पुरमुघसमस्ति । तत्र जिनचैत्ये । * गत्वा पटहो वाद्यते । तस्य रवेण त्रस्ताः सर्वे जारंगविहगाः समुड्डयन्ते । तेषां पक्षवायुना नावो मार्गे पतिष्यन्ति इति"।
तदनु तत्र गमनेऽनिलकानन्यान् वीक्ष्य दयापरः कुबेर एव गतः । तेन नाविकोक्तमनुष्ठितं तत्र गत्वा । निर्गतानि सहसप्रवहणानि । नृगुपुरे च प्राप्तानि दमेणेति । ततोऽग्रतः कुवेरस्वरूपं नावगठामि । अतो हे नृप ! विंशतिकोटिस्वर्ण । अष्टकोटिरूप्यं सहस्रतुलामितरत्नानि च त्वं गृहाण" । नृपस्त द्रव्यं तृणवदवगणय्य प्राह-“हे मातः ! तव पुत्रोऽचिरेण समेष्यति । इदं सर्वप्रव्यं धर्मे यथेचं वा वितर" । इत्याश्वास्य यावन्निर्गवति, तावता स कुवेरो विमानारूढः सजायः समाययौ । जातं महदाश्चर्य । मातरं नृपं च प्रणम्य स्थितं तं राजा पृष्टवान्–'हे साहसधन ! तस्मिन् शून्यपुरे । किमनूत् ? । स जगाद-"स्वामिन् ! तत्र पुरे एकत्र प्रासादे मयैका कन्या दृष्टा । तयोक्तं-अहं पातालकेतुविद्याध-: रस्य पुत्री। कन्यकां मां विधि । स च मत्पिता मांसलोलुपतया कियता कालेन मार्जारी नक्षितवान् । तेन पलाशन-1 व्यसनो राक्षसोऽजनि । तेन सर्वे नागरा जदिताः। संप्रति त्वाहाराय क्वापि गतोऽस्तीति । अत्रावसरे तन्माता पिता चागत्य मे कन्यां ददौ । मयापि पाणिमोचने मांसादिनियमं स मार्गितः, प्रबोधितश्च । तेन स्वीकृतव्रतेन विद्याधरेणाई
2600-20%%
>
___JainEducation internatil
1 005
For Private & Personal use only
www.jainelibrary.org