SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ -4- स्तंज. 4- ॥१४॥ विमानमारोप्य सन्नार्योऽत्रानीय मुक्तः । स च स्वस्थानं गतः" । इति श्रुत्वा विस्मितः श्रीचौलुक्यः प्राह-'धन्यस्त्वं । व्याख्यान. यः संकटेऽपि स्वनियमं न जहौ' । इत्यनिनंद्य गुरुवन्दनाय जगाम । तदा गुरुः प्राह"श्रपुत्राणां धनं गृहन् पुत्रो जवति पार्थिवः । त्वं तु संतोषतो मुञ्चन् सत्यं राजपितामहः ॥१॥"| राजर्षिधर्मार्हतनीतिराघवचौलुक्यसिंहायजिधानमुखहन् । नित्यं परस्वग्रहणे पराङ्मुखो जीयाजिनेन्डागमवित्कुमारपः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंने एकाशीतितमं व्याख्यानम् ॥ १ ॥ 4- - 0 ॥अथ ध्यशीतितमं व्याख्यानम् ॥ २ ॥ अथैतद्रूतस्य पञ्चातिचारानाह४ स्तेनानुझा तदानीतादानं वैरुष्ट्यगामुकम् । प्रतिरूपक्रियामानान्यत्वं च स्तेयसंश्रिताः ॥ १॥ || स्तेनाश्चौरास्तेषामनुज्ञा चौर्य क्रियायां प्रेरणा । यथा-"किमद्यकट्ये यूयं निर्व्यापारास्तिष्ठथ । यदि शंबलादिकं नास्ति ॥ १४ ॥ जवतां तदहं प्रयवामि । युष्मदानीतवस्तुनो यदि विक्रायको नास्ति, तदाहं विक्रेष्ये । इत्यादिवचोजिः अथवा स्तेयो. सापकरणानां कुशिकादीनामर्पणादिना चौराणां स्तेय क्रियायां व्यापारणं । एवं करणे सोऽपि चौर एव । उक्तं च नीतिग्रन्थे 00 - -- - Jain Education Interna l 010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy