________________
| चौरश्चौरापको मंत्री नेदशः काणकक्रयो । अन्नदः स्थानदश्चेति चौरः सप्तविधः स्मृतः ॥१॥हैं।
अत्रापि नंगसापेक्षनिरपेक्षान्यामतिचारः प्रथमः । तथा तबुन्देन स्तेनपरामर्शः । तेनैरानीतमाहतं कुंकुमादि तस्यादानं ग्रहणं मूट्यादिना । इदं हि लोनदोषात् काणकक्रयेण गृह्णन् चौरो व्यपदिश्यते । तदित्यं चौर्यकरणागतनंगः, वाणिज्यमेव मया विधीयते, न चौर्यमित्यध्यवसायतो व्रतनिरपेक्षत्वानावादजंगः, इत्युजयरूपत्वादतिचारो वितीयः। वरुध्ये राज्ये इति शेषः । वैरिराज्ये राज्ञाऽननुज्ञाते वाणिज्यार्थ गामुकं गमनशीलं । उपलदाणत्याजाजनिषिवदन्त खोहोपलादिवस्तुग्रहणं । यद्यपि स्वस्वामिनाऽननुज्ञातस्य "सामीजीवादत्त तित्थयरेणं तहेव य गुरूहिं" इत्यनेन तत्कारिण-1 चौर्यदमयोगेनादत्तादानरूपत्वातनंग एव, तथापि विरुधगमनं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति बुद्ध्या खोके । |च चौरोऽयमिति व्यपदेशालावादतिचारतेति ततीयः । तथा प्रतिरूपं सदृशं ब्रीहीणां पलंजिः तस्य च वसातैलमि18| त्यादिना क्रिया व्यापारः स चतुर्थः । तथा मीयतेऽनेनेति मानं सेतिकादि हस्तादि च, तस्यान्यत्वं हीनमानेन ददाति || से अधिकेन च गृह्णातीति पञ्चमः, प्रतिरूपक्रियामानान्यत्वं परवश्चनेन परव्यादानाझंग एव, केवलं खात्रखननादिकं चौर्य प्रसिद्ध मया तु दणिक्कुलोपजीवनमेवेति बुझ्या सापेक्षत्वादतिचारः । एते स्तेये संश्रिताः त्याज्या इत्यर्थः ।
यहा कूटतुलामानकरणे तस्करत्वं प्रकटमेव । यदाहखोल्येन किंचित्कलया च किंचिन्मापेन किंचितुलया च किंचित् । किंचिच्च किंचिच्च समाहरन्तः प्रत्यक्षचौरा वणिजो जवन्ति ॥१॥
SEXXXCNEEK
उ.
प्रा...
Jain Education Interna
2010_05
For Private & Personal use only
www.jainelibrary.org