SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ स्तन. । न चैवं श्रावकस्य युज्यते । एतद्तपालनं च व्यवहारशुध्यैव स्यात् । यमुक्क व्याख्यान. परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अन्यायान्ति श्रियस्तेषां स्वयमेव स्वयंवराः ॥ १॥ ७५ ॥१७॥ गृहिणामन्यायोपार्जितं वर्षादिप्रान्ते राजचौराग्निजलादिनिरपि ह्रियमाणत्वान्न चिरस्थायि नोपनोगपुण्यचयादिहे-111 तुरपि । उक्तं च अन्यायोपार्जितं वित्तं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं च विनश्यति ॥१॥ वंचकवेष्ठिवत् । तच्चेदम्ISI क्वापि सन्निवेशे हेलाकः श्रेष्ठी । हली नार्या । नालकः सुतः । श्रेष्ठी मधुरालापकूटतुलामाननवपुराणादिमीलनरस-1 नेदचौराहतादानादिपापव्यवहारप्रकारैर्मुग्धग्रामिकलोकवञ्चनवृत्त्या धनार्जकः । स हि परवञ्चनया परमार्थतः स्वात्मव। चक एव । यतः कौटिल्यपटवः पापा मायया बकवृत्तयः । जुवनं वंचयमाना वञ्चयन्ते स्वमेव हि ॥१॥ AI मिलितमपि व्यं वर्षप्रान्तेऽन्यायायातत्वाञ्चौराग्निराजादिनिरपहियते । क्रमेण सुतो यौवने नामान्तरवासिसुनावकश्रेष्ठिसुतां परिणायितः । वधूगृहे समागता । श्राविका ज्ञातधर्मा सा । श्रेष्ठिनो हह गृहासनं । श्रेष्ठी ग्रहणदानाद्यवसरे पूर्वसंकेतितपंचपोष्करत्रिपोष्करमानकसंबन्धेन सुतस्यापि पंचपोकरत्रिपो कररूपापरनानाहानं करोति । क्रमेण । खोकैतिवृत्तान्तैः वञ्चकश्रेष्ठी इति नामान्तरं दत्तं श्रेष्ठिनः। - JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy