Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 385
________________ 950 ROCE% ACANCCUSA कार्य पृष्टं, तदा ते प्रादुः-'प्रतिवर्ष घासप्ततिलक्षाव्यायो जवति' । इति ज्ञात्वा नृपो रुदतीव्यं मुमोच । पाटितं च | पट्टकपत्रं । इति चौर्यवृत्तिमृतस्वपरिहारे पटहो दापितोऽष्टादशसु देशेषु । एकदा सजायां चत्वारो महाजनमहत्तरा एत्य नृपं नत्वोपविष्टाः । विलक्षास्तान् दृष्ट्वा राजाह-'को हेतुरद्य सला६गमे ? किमिदं वैखयं ! किं कोऽपि पराजवः ?' । तदनु महाजनाः प्राहुः| "कुतः प्रजानां राजेन्द्र ! त्वयि शासति मेदिनीम् । पराजवोऽसमाधिर्वा जायते जनवत्सल ॥१॥ | परमत्रत्यो गुर्जरपुरवणिग्मूर्धन्यः कुबेरश्रेष्ठी समुझे समागछन् कथाशेषतां प्राप्तः इति तत्परिलदो निःपुत्र प्राक्रन्दन्नस्ति । तगृहप्रव्यं राजा यद्यात्मसात्कुरुते तदा तस्योर्ध्वदेहिकं क्रियते । तचनमगणितमस्ति” । ततो राजाह-"जो महाजनाः! मया मृतस्वग्रहणं प्रत्याख्यातं, परं तस्य गृहसारं विलोकयामः" । इत्युक्त्वा महत्तरादिपरिवृतो राजा तद्गृहमाजगाम । तदनु सौवर्णकलशश्रेणि क्वणत्किंकिणीवाणवाचालितदिग्मंडलं कोटिध्वजावलिहस्तिशालातुरंगशालाविराजितं कुबेरगृहं | विलोक्य महत्तरदर्शितं स्फटिकशिलानिर्मितं चैत्यालयं गतः। तत्र चैत्ये मरकतमणिमयं श्रीनेमिजिनं नत्वा रात्नसौ. वर्णकलशस्थालारात्रिकमंगलदीपादि देवपूजोपकरणादि वीदय कुबेरदत्तत्रतटिप्पनी वाचितवान् । तत्र परिगृहप्रमाणे स्वर्णस्य षट् कोटयस्तारस्याष्टतुलाशतानि महार्हा दश मणयश्च । कुंलखारीसहस्र के प्रत्येकं स्नेहधान्ययोः । पञ्चायुतानि वाहानां सहस्रमपि हस्तिनाम् ॥ १॥ Jain Education Internal 1010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424