Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 384
________________ RI ॥१७॥ श्राहृतं केनचित् हत्वा दत्तं । स्थापितं न्यासीकृतं केनचित्स्वपार्थे जूमौ वा । नष्टं वापि गतमिति स्वामिना यन्न व्याख्यान ज्ञायते । विस्मृतं क्वापि मुक्तं स्वामिना यन्न स्मर्यते । पतितं गलतो वाहनादेष्टं । स्थितं स्वामिपाधै यदवस्थितं । एवं-18| ....ाविधं परकीयं धनं नाददीत क्वचिंद्रव्यदेवाद्यापद्यपि सुधीः प्राज्ञः । यत उक्तं च| के कार्ये कुलीन इह प्राणान्तेऽपि करोति न । परमव्यापहारं च परस्त्रीपरिरंजणम् ॥१॥ स्वर्णादिकेऽप्यन्यधने पुरःस्थे सदा मनीषा दृषदीव येषाम् । संतोषपीयूषरसेन तृप्तास्ते द्यां बजन्ते गृहमे धिनोऽपि ॥२॥ इत्यस्तेयं तृतीयमणुव्रतं शेयमित्यर्थः । अत्रार्थे परमाईतनृपप्रबन्धोऽयम् ___ पत्तने नृपस्य पुरः श्रीहेमसूरयोऽदत्तादानव्रतं स्तुवन्ति"अयं लोकः परलोको धर्मो धैर्य धृतिर्मतिः। मुष्णता परकीयं खं मुषितं सर्वमप्यदः ॥१॥" इत्युक्ते राजा प्राह|"निष्पुत्रो म्रियते यो यस्तस्य तस्य हताशया। पुत्रतां प्रतिपद्यन्ते नृपाः कष्टं धनाशया ॥१॥ | तदद्यप्रति मुक्तमेव मयाऽदत्तस्वं मृतस्वं च । जवतु मे तृतीयव्रताङ्गीकारः" । इति प्रपद्य राजपर्षदि पञ्चकुलमा. १७॥ Jain Education Inter 2 010_05 For Private & Personal use only www.jainelibrary.org 18

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424