Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 382
________________ IPL 'हा मयेदं श्रुतमिति मां धिक्' इत्यादि चिन्तयन्नग्रे गछन् परितो भ्रमन्निनुपपुरुषैः कथमपि रोहिणेयो धृत्वा राज्ञो- व्याख्यान. ऽ नीतः। राज्ञा वध श्रादिष्टेऽजयः प्रोचे-स्वामिन्नायं हन्तव्यः' । 'करत्वं' इति राज्ञोके सोऽवोचत्-“हे देव! है शातिपुरवासी उर्गचन्नाह्वः कौटुंबिकः कार्येणागतः । पुरीरोधे सति जयजीरुरहं वन संघयित्वा प्रजन्नारदकैधृतः। नाहं चौरोऽस्मि" । इति वदन् स कारागृहे क्षिप्तः । शालिग्रामे नृपेण तदवदातशुख्यर्थ चरः प्रेषितः । तन्मुखाइजविजंजितं विज्ञायालयेन स्वसौधे दोगुंडकसुखतुट्येऽप्सरोनिनाजिः रमणीलिः परिवृते पड्यंके पायितमद्यः परिधापितचीनांशुकः स शायितः । क्रमेणोत्तीर्णमद्यस्तां दिव्यर्थिमवलोक्य विस्मितः सोऽजयादिष्टैनरैः जय जय नंदेति मंगसानि नणजिरलाणि- "हे देव ! अत्र विमाने त्वं सुरोऽजून, एते वयं तव दासाः, एताश्चाप्सरसस्तव पल्यः, आभिः सह रमस्व, इदं पुण्यै?कित" । इत्युक्त्वा यावत्ते संगीतं कुर्वन्ति तावदेकेन काञ्चनदंमेन धाःस्थेनागत्यानिदधे-“देव !13 प्रथमं स्वर्गस्थितिं कृत्वा सर्व प्रेक्ष्यं । योऽत्र देवः संजायते स चादौ प्राक्तने सुकृतासुकृते वदति” । इत्यलिहिते चौरो, दध्यौ-"खोहखुरात्मजो रौहिणेय एवाहं, न चाहं मृतः, तेनेदं कैतवजालं रचितमस्ति" । इति स्मृतपूर्वाकर्णितगाथा र्थेन महीमिलितचरणान् स्वेदमलिनकरणान् म्लानमालान् तान् सनिमेषेदणमालान वीदय प्रोचे-"मया पूर्वस्मिन् जन्मनि । | सप्तदेव्यां धनमवापि, कदापि चौर्यादिकं न कृतं, दानादिधर्मत इदं प्राप्त" इत्यादि श्रुत्वा मंत्रिणो जगुः-दृशेनापि ॥११॥ दंनेन यो न वञ्चितः स मोच्यः' इति नीतिपरेण मंत्रिणा राजाज्ञया स मुमुचे । ततः “धिक् पितुरादेशं । हा येनेयन्तं कालमहं वंचितः। ईहां विनाप्येकशो वीरवाक्यश्रवणेनेह जवेऽध्यदो गुणो जातः, परनवेऽप्यनेनैव नावी च । श्रथ| Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424