SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ IPL 'हा मयेदं श्रुतमिति मां धिक्' इत्यादि चिन्तयन्नग्रे गछन् परितो भ्रमन्निनुपपुरुषैः कथमपि रोहिणेयो धृत्वा राज्ञो- व्याख्यान. ऽ नीतः। राज्ञा वध श्रादिष्टेऽजयः प्रोचे-स्वामिन्नायं हन्तव्यः' । 'करत्वं' इति राज्ञोके सोऽवोचत्-“हे देव! है शातिपुरवासी उर्गचन्नाह्वः कौटुंबिकः कार्येणागतः । पुरीरोधे सति जयजीरुरहं वन संघयित्वा प्रजन्नारदकैधृतः। नाहं चौरोऽस्मि" । इति वदन् स कारागृहे क्षिप्तः । शालिग्रामे नृपेण तदवदातशुख्यर्थ चरः प्रेषितः । तन्मुखाइजविजंजितं विज्ञायालयेन स्वसौधे दोगुंडकसुखतुट्येऽप्सरोनिनाजिः रमणीलिः परिवृते पड्यंके पायितमद्यः परिधापितचीनांशुकः स शायितः । क्रमेणोत्तीर्णमद्यस्तां दिव्यर्थिमवलोक्य विस्मितः सोऽजयादिष्टैनरैः जय जय नंदेति मंगसानि नणजिरलाणि- "हे देव ! अत्र विमाने त्वं सुरोऽजून, एते वयं तव दासाः, एताश्चाप्सरसस्तव पल्यः, आभिः सह रमस्व, इदं पुण्यै?कित" । इत्युक्त्वा यावत्ते संगीतं कुर्वन्ति तावदेकेन काञ्चनदंमेन धाःस्थेनागत्यानिदधे-“देव !13 प्रथमं स्वर्गस्थितिं कृत्वा सर्व प्रेक्ष्यं । योऽत्र देवः संजायते स चादौ प्राक्तने सुकृतासुकृते वदति” । इत्यलिहिते चौरो, दध्यौ-"खोहखुरात्मजो रौहिणेय एवाहं, न चाहं मृतः, तेनेदं कैतवजालं रचितमस्ति" । इति स्मृतपूर्वाकर्णितगाथा र्थेन महीमिलितचरणान् स्वेदमलिनकरणान् म्लानमालान् तान् सनिमेषेदणमालान वीदय प्रोचे-"मया पूर्वस्मिन् जन्मनि । | सप्तदेव्यां धनमवापि, कदापि चौर्यादिकं न कृतं, दानादिधर्मत इदं प्राप्त" इत्यादि श्रुत्वा मंत्रिणो जगुः-दृशेनापि ॥११॥ दंनेन यो न वञ्चितः स मोच्यः' इति नीतिपरेण मंत्रिणा राजाज्ञया स मुमुचे । ततः “धिक् पितुरादेशं । हा येनेयन्तं कालमहं वंचितः। ईहां विनाप्येकशो वीरवाक्यश्रवणेनेह जवेऽध्यदो गुणो जातः, परनवेऽप्यनेनैव नावी च । श्रथ| Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy