SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ COMSAXCESS * सम्यग्नगवमुक्तं धर्ममाकर्ण्य स्वं जन्म सफलं करोमि । यतः-- | न देवं नादेवं न गुरुमकलंक न कुगुरुं, न धर्म नाधर्म न गुणपरिणथं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं, विलोकन्ते लोका जिनवचनचतुर्विरहिताः॥१॥ इति ध्यात्वा श्रीवीरान्तिके गत्वेति देशनां शुश्राव- . __ "यातनां विविधामत्र परत्र नरके गतिम् । दौग्यिं च दरिषत्वं सजते चौर्यतो नरः ॥ १॥"|| इति जिनवाणीं श्रुत्वा गृहीतकादशवतः श्रेणिकस्य पुरः स्ववंशनामकर्मादि निवेद्य गिरिकन्दरासु निहितं धनं पौ-3 राणां दत्वा स्वयं प्रव्रज्य दिवं ययौ। यां दंतो वीक्ष्य सुरर्डिमत्र तां सत्यां दिदृर्त्सुक (कुः स च) रौहिणेयकः । श्रीवीरवाग्निः कृतचौर्यसंयमादिव्यामदंलां सुरसंपदं दधौ ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंनेऽशीतितमं व्याख्यानम् ॥ ७० ॥ ॥अथैकाशीतितमं व्याख्यानम् ॥ १ ॥ पुनरेतद्रूतं प्रस्तूयतेश्राहृतं स्थापितं नष्टं विस्मृतं पतितं स्थितम् । नाददाताखकीयं खमित्यस्तेयमणुव्रतम् ॥ १॥ 500-005 _JainEducation intenA 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy