________________
COMSAXCESS
* सम्यग्नगवमुक्तं धर्ममाकर्ण्य स्वं जन्म सफलं करोमि । यतः-- | न देवं नादेवं न गुरुमकलंक न कुगुरुं, न धर्म नाधर्म न गुणपरिणथं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं, विलोकन्ते लोका जिनवचनचतुर्विरहिताः॥१॥
इति ध्यात्वा श्रीवीरान्तिके गत्वेति देशनां शुश्राव- . __ "यातनां विविधामत्र परत्र नरके गतिम् । दौग्यिं च दरिषत्वं सजते चौर्यतो नरः ॥ १॥"||
इति जिनवाणीं श्रुत्वा गृहीतकादशवतः श्रेणिकस्य पुरः स्ववंशनामकर्मादि निवेद्य गिरिकन्दरासु निहितं धनं पौ-3 राणां दत्वा स्वयं प्रव्रज्य दिवं ययौ।
यां दंतो वीक्ष्य सुरर्डिमत्र तां सत्यां दिदृर्त्सुक (कुः स च) रौहिणेयकः ।
श्रीवीरवाग्निः कृतचौर्यसंयमादिव्यामदंलां सुरसंपदं दधौ ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंनेऽशीतितमं व्याख्यानम् ॥ ७० ॥
॥अथैकाशीतितमं व्याख्यानम् ॥ १ ॥
पुनरेतद्रूतं प्रस्तूयतेश्राहृतं स्थापितं नष्टं विस्मृतं पतितं स्थितम् । नाददाताखकीयं खमित्यस्तेयमणुव्रतम् ॥ १॥
500-005
_JainEducation intenA
2010_05
For Private & Personal Use Only
www.jainelibrary.org