SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ RI ॥१७॥ श्राहृतं केनचित् हत्वा दत्तं । स्थापितं न्यासीकृतं केनचित्स्वपार्थे जूमौ वा । नष्टं वापि गतमिति स्वामिना यन्न व्याख्यान ज्ञायते । विस्मृतं क्वापि मुक्तं स्वामिना यन्न स्मर्यते । पतितं गलतो वाहनादेष्टं । स्थितं स्वामिपाधै यदवस्थितं । एवं-18| ....ाविधं परकीयं धनं नाददीत क्वचिंद्रव्यदेवाद्यापद्यपि सुधीः प्राज्ञः । यत उक्तं च| के कार्ये कुलीन इह प्राणान्तेऽपि करोति न । परमव्यापहारं च परस्त्रीपरिरंजणम् ॥१॥ स्वर्णादिकेऽप्यन्यधने पुरःस्थे सदा मनीषा दृषदीव येषाम् । संतोषपीयूषरसेन तृप्तास्ते द्यां बजन्ते गृहमे धिनोऽपि ॥२॥ इत्यस्तेयं तृतीयमणुव्रतं शेयमित्यर्थः । अत्रार्थे परमाईतनृपप्रबन्धोऽयम् ___ पत्तने नृपस्य पुरः श्रीहेमसूरयोऽदत्तादानव्रतं स्तुवन्ति"अयं लोकः परलोको धर्मो धैर्य धृतिर्मतिः। मुष्णता परकीयं खं मुषितं सर्वमप्यदः ॥१॥" इत्युक्ते राजा प्राह|"निष्पुत्रो म्रियते यो यस्तस्य तस्य हताशया। पुत्रतां प्रतिपद्यन्ते नृपाः कष्टं धनाशया ॥१॥ | तदद्यप्रति मुक्तमेव मयाऽदत्तस्वं मृतस्वं च । जवतु मे तृतीयव्रताङ्गीकारः" । इति प्रपद्य राजपर्षदि पञ्चकुलमा. १७॥ Jain Education Inter 2 010_05 For Private & Personal use only www.jainelibrary.org 18
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy