________________
- CARE
करादत्तं । एवं श्रायस्य अनन्तकायाजदयादि तीर्थकरादत्तं । सर्वदोषविमुक्तमपि यशुरूनननिमंत्र्य जुज्यते तद्र्वदत्तमित्यर्थः । इह स्वाम्यदत्तस्याधिकारः । सूदनं च स्वामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपं, बादरं च येन जने चौरव्यपदेशः स्यात्तत्स्थूलमपि कथ्यते । चौर्यबुद्ध्या त्रिखलादावस्पस्यापि ग्रहणं स्थूलमेव । श्राच्या प्रकाराच्यामाद्यं स्वाम्यदत्तं विधा मतं । तत्र श्रावस्य सूक्ष्मे यतना, स्थूलात्तु निवृत्तिरेवेत्यर्थः।
अथैतद्तफलमाहवधादप्यधिकं स्तेयं तेनैको यछिपद्यते । धने हृते पुनः प्रौढनुधैव सकलं कुलम् ॥ १॥ त्यक्तचौर्यो रौहिणेयो यदाप सुरसंपदम् । प्राणान्तेऽपि परखं तन्न हर्तव्यं विवेकिना ॥२॥
लोकोक्तसंबन्धोऽयम्वैजारगिरिकन्दयाँ वसन् प्रान्तकाले लोहखुरेण पित्रा वीरवचनश्रवणे कारितनिषेधो रौहिणेयस्तस्करो राजगृह | स्वैरं मुमोष । एकदा चौर्यं विधाय स्वपुरमागचन्नन्तराले जिनसमवसरणं मत्वेति दध्यौ–'कर्णी पिदधामि, येन वीरवाक्यश्रवणं पितुराशानंगश्च न स्यात् । तथा कृत्वा गतस्तस्य पादे कंटको खग्नः । तेन गन्तुमशक्तः स यावदेकेन पाणिना पादात् कंटक निष्कासयति, तावत्तस्य नागवती वाणी कर्णे न्यपतत्
"अणि मिसनयणा मणकशासाहणा पुप्फदामश्रमिलाणा । चउरंगुषेण भूमिं न बिबिंति सुरा जिणा बिंति ॥१॥"
SAMARY
C.
____JainEducation internellod2010
For Private & Personal use only
www.jainelibrary.org