________________
स्तंभ.
६.
॥ १७० ॥
Jain Education Interior
शः शकला वजूवुः, नृपस्योपरि पुष्पवृष्टिः पपात । 'हे सत्यवादिन् चिरं जय' इति वदन् प्रत्यक्षीय यो जगौ - 'जो नृप तवाद्यैव जिनयात्रां कारयामि, एतद्विमानमलंकुरु' । ततस्तदारूढो जिनयात्रामच च कृत्वा यक्षसान्निध्येन शत्रुं विजित्य स्वराज्यं बुभुजे । क्रमात्प्रव्रज्य दिवं ययौ ।
हंसेति शब्दो वरितो वगैरपां हृदे तेन मुदं दधुस्ते |
श्री हंसराजेत्य निधां दधत् यः सत्योदधेरप्सर सौख्यमाप (सुरालये सौख्यमवाप सत्यात् ॥ १ ॥ ॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ षष्ठस्तंने एकोनाशीतितमं व्याख्यानम् ॥ ७९ ॥ ॥ श्रथाशीतितमं व्याख्यानम् ॥ ८० ॥
इति द्वितीयत्रतमुक्तं । इदानीं तृतीयत्रतनेदानाह-
तदायं स्वामिनादत्तं जीवादत्तं तथा परम् । तृतीयं तु जिनादत्तं गुर्वदत्तं तुरीयकम् ॥ १ ॥ सूक्ष्मबादरनेदान्यामाद्यादत्तं द्विधा मतम् । सूक्ष्मे हि यतना कार्या श्राद्धः स्थूलं च संत्यजेत् ॥ २ ॥ "यस्तु धनकनकादिकं स्वामिना न दत्तं तदाद्यं स्वाम्यदत्तं । यत्फलादि सचित्तं स्वकीयं जिनत्ति तदपरं द्वितीयं जीवादत्तं । यतस्तेन फलादिजीवेन न खलु निजप्राणास्तस्मै दत्ताः। गृहस्थेन दत्तमाधाकर्मादि तीर्थ कराननुज्ञातत्वात् साधोस्तीर्थ
2010 05
For Private & Personal Use Only
व्याख्यान.
८०
॥ १५० ॥
www.jainelibrary.org