SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ विचिन्त्येत्येवं जगाद-'जो अहं मार्गभ्रष्ट हायातः' । पुनस्तेन तबुद्धिः प्रोक्ता, तदापिस श्राह-'जो अहं हंसः'। इति नृपवाक्यं श्रुत्वा क्रोधेनाचष्ट-'नो विकल किमन्यत्तरं ददासि?' । पुनः दितीशेनोक्त-'यत्र त्वं मम मार्ग दर्शयिष्यसि, तत्र यास्यामि'। ततो बधिरोऽयमिति ज्ञात्वा स व्याधो निराशो गतः।राजाग्रे संचरन् एकं साधुं वीक्ष्य नमस्कृत्याग्रतश्चखितस्ताववस्त्रपाणी जिलौ नृपमित्यूचतुः-"जो अस्मत्स्वामी चौर्याय निःसरन्नन्तरे मुनिं दृष्ट्वाऽशकुनं विज्ञाय पश्चापतितः। तेनावां तं मुनिं हन्तुं प्रेषितौ स्वः। लोहि, सक्कापि दृष्टः?"। स राजासंप्रत्यसत्यं सत्यायत इति विचिन्त्योचे-"वाममार्गेण स यतिब्रजमस्ति, परं युवयोर्न मिलिष्यति, कुत्रापि वायुवदप्रतिबन्धत्वात्” । ततस्तावितस्ततो विलोक्य गतौ । ततो जूपः शुष्कपर्णाद्यशनं कृत्वा रात्रौ स्वापाय यावत्तिष्ठति तावद्वहूनामित्यालापं शृणोति स्म-तृतीयदिने संघं खुंटयिष्यामः'। श्रुत्वेति सचिन्तः मापः क्षणं स्थितस्तदा कैश्चित्सुनटैरित्येवं पृष्टः- "नो नवता चौरा दृष्टाः ? वयं गोधिपुरेशस्य नृत्या । राज्ञा संघरक्षायै प्रेषिताः स्मः” इति निशम्य राज्ञा चिन्तितम्-"यदि चौरान दर्शयामि तदैते तान् प्रन्ति,न वच्मि । तदा चौरैः संघो खुव्यते । अत्र मम किंवक्तं युक्तं" इति विमृश्य पाह-"मया तु न दृष्टाः, परं क्वापि नवनिरेव वादयाः। यघा किं तेषां विलोकनेन ? संघस्यैव रक्षणं कुरुध्वं” । तच्छ्रुत्वा ते संघे गताः । तदा चौरा एत्य तं जगुः"लोः ! त्वयाऽस्माकं जीवितं रक्षितम् । श्रतः परं चौर्य हिंसां च न करिष्यामः । श्रभु सानं त्वं गृहाण" । इत्युक्त्वाई दस्यवो गताः स्वस्थते । हंसनृपोऽग्रे गचन् कैश्चिदश्ववारैरिति पृष्टः-'नो अस्मत्स्वामिवैरी हंसः क्वापि त्वया दृष्टः, तं विनाशयिष्यामः' । सोऽनृतज्जयादाह-अहमेव इंसः । ततः ऋधा ते राज्ञः शीर्षे खड्यावन्मुश्चंति तावत्खड्गस्य शत SARALEKAC CURRENCE% Jain Education Inte 2 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy