________________
स्तंन.
X-
॥१६॥
SEX
श्रुत्वेति धर्म नियमं सूनृतस्य जग्राह । अन्यदा नृपो रत्नभंगगिरौ चैत्रीयात्रोत्सवे श्रीज्ञषजस्वामिनं नंतुं स्वरूपपरि- व्याख्यान. दवृतश्चचाल । यावदर्धमागें गतस्तावदेकेन चरेण त्वरितमागतेन राजेति विज्ञप्तः- "देव ! त्वयि यात्रायै चलिते सति | सीमाखनूपालेन बलात्त्वत्पुरं गृहीतं । अथ यद्युक्तं तत्कुरु" । समीपस्थैर्जटै राजा विज्ञप्तः-स्वामिन् ! पश्चाजम्यते । राजा तानेवं जगौ| "संपदो विपदोऽपि स्युः पूर्वकर्मवशाशम् । मूढा मुदं विषादं वा तत्संपत्तिषु तन्वते ॥१॥ नेदानी लाग्यलच्याय युक्तं राज्याय धावनम् । खन्यजाग्यं परित्यज्य जिनयात्रामहोद्यमम् ॥२॥
धनेन हीनोऽपि धनी मनुष्यो यस्यास्ति सम्यक्त्वधनं महाय॑म् ।
धनं जवेदेकनवे सुखार्थ नवे नवेऽनन्तसुखं सुदृष्टेः ॥३॥" | इत्युक्त्वा राजाऽग्रत एव चलितः छत्रधारकं विना सर्वोऽपि परिकरः स्वगृहसारां कर्तुं गतः । राजा निजालंकारान् । सुगुप्तान कृत्वा नत्रधरवस्त्राणि परिधाय यावदग्रे याति तावत्कोऽपि मृगस्त्वरितं राज्ञः पश्यत एव वहीनिकुञ्ज प्रविष्टः। तदेवैकः किरातो धनुषि चापं संधाय मृगमनुधावन नृपमेवमजाषिष्ट–'कथय त्वं मम, मृगः कुत्र यातः । श्रुत्वा ॥१६॥ नृपो मनस्यचिन्तयत्
"जन्तूनामहितं यत्तन्न वाच्यं सत्यमप्यहो । सुधीनिर्धीप्रपञ्चेन बोधनीयोऽथ पृष्ठकः ॥ १॥"
Jain Education Interna
l
2010_05
For Private & Personal use only
www.jainelibrary.org