SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ उ. प्रा. २९ शास्त्रे सर्वाणि यानि तपोजपज्ञानदर्शनादिधर्मकृत्यानि तेषामाद्यं मुख्यं सूनृतमेवोक्तं प्रजुनिः । श्रूयते हि - कस्यापि श्रावकस्य सूनुर्निर्धर्मा पित्रा प्रसह्य गुरुपार्श्वे नीतो धूर्ततया गुरुक्तान् द्वादशत्रतादिनियमान् प्रतिबुद्ध इव सादरं प्रति पद्य नियमदायर्थ गुर्वादिनिः प्रशस्यमानः प्राह - 'एतेष्वेको द्वितीयत्रतनियमो मम मुत्कलो दुष्पालत्वा गृहस्थस्य' । एतावता सर्वमिदमसत्यमेव मयोक्तमिति तस्याशयः । ततश्चायोग्योऽयमित्युपेक्षितो गुरु पित्रादिनिः । तत्सत्यं विना कुतीर्थिकैः प्रोक्तो धर्मः, स निरर्थकः । यदाहुः चार्वाकैः कौलिकैर्विप्रैः सौगतैः पंचरात्रिकैः । श्रसत्येनैव विक्रम्य जगदेतद्विमंबितम् ॥ १ ॥ पादपि मृषावादा औौरवादिषु संजवः । अन्यथा वदतां जैनीं वाचं खहद का गतिः ॥ २ ॥ हो पुरजलस्रोतः सोदरं तन्मुखोदरम् । निस्सरन्ति यतो वाचः पंकाकुलजलोपमाः ॥ ३ ॥ ज्ञानचारित्रयोर्मूलं सत्यमेव वदन्ति ये । धात्री पवित्री क्रियते तेषां चरणरेजिः ॥ ४ ॥ त्रार्थे हंसनृपस्योदन्तः । स चायम् राजपुर्यो हंसो राजोपवनश्रियं प्रेक्षितुं गतः । वने तत्रैको मुनिर्दृष्ट: । तत्पुरो निषस इदं शुश्राव - "सच्चं जसस्स मूलं सच्चं विस्सासकारणं परमम् । सच्चं सग्गद्दारं सच्चं सिद्धी इसोवाणं ॥ १ ॥ | डुग्गंधी प्रश्मुदो वियणो फरुसवयणो य । जलएल मूखमम्मण श्र (एए) लिखजंपणे दोसा ॥ २ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy