________________
तंज.
व्याख्यान
।। १६॥
PAISASPRA ORICAR EA
रादानं विदन्नंस्मि । पर कस्य पुरो वच्मि !" । एवं तयोः परस्परं मर्म नृपराझ्या श्रुतं । तया तयोरुक्तं कृतं । राजा नीरुक् कृतः । वक्ष्मीकाहिं विनाश्य निधानमाददे।
इति स्वपरसमयनिन्द्यं गुह्यप्रकाशनं केषांचिदपि न करोति, स एव व्रती शेयः। तथाऽन्यमुजाक्षरादिना कूटस्यार्थस्य लेखनं कूटलेखः । यथाऽपरमात्रा कुणालं प्रति पलिखितपत्रस्योपरि कूटखेखः | कृतः । तेन महाननों जातश्चेति । श्राह-कूटलेखश्च स्थूलासत्यत्वात्कथं न तत्करणे व्रतत्नंगः । इति चेत्सत्यं, परमसत्योतिर्मया प्रत्याख्याता, इदं तु लेखनं इत्यभिप्रायेण मुग्धवुझेः व्रतसापेक्षस्यातिचार एव । यघाऽनाजोगादिनाऽतिचारता । इति पञ्चमोऽतिचारः।
पञ्चातिचारा ननु हेयरूपा मालिन्यदा ये नियमे द्वितीये।
प्रोक्ता जिनेन्व्रतधर्मिणस्तान् त्यक्त्वा गुणं गृह्णत सत्यकान्तम् ॥ १॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंनेऽष्टसप्ततितमं व्याख्यानम् ॥ ७० ॥
॥अथैकोनाशीतितमं व्याख्यानम् ॥ ॥ अथ सत्यवादिनः स्तौतिसर्वेषां धर्मकार्यापामायं सत्यमुदीरितम् । तहिना गदितो धर्मः कुतीथिकैर्निरर्थकः ॥ १॥
॥१६॥
Jain Education Internamal010_05
For Private & Personal Use Only
www.jainelibrary.org