________________
तेन स्त्रीषु कः प्रेमावतारः यतःपंचकत्वं नृशंसत्वं चञ्चलत्वं कुशीखता । एते नैसर्गिका दोषा यासां तासु रमेत कः ॥२॥” | श्रुत्वेति मौनमाधाय स्थिता । अन्यदा श्वश्रूवध्वोः कसहे जाते परस्परमर्मोद्घाटनविषये वध्वा तच्चरित्रं प्रोक्तं । तदा-11 कार्य सा दम्यौ-"अहो ! श्यन्तं कालं पत्या मन्मर्म मनसि रक्षितं । अथ तु मंत्रनेदः कृतः । तेनालं मम प्राणैः ।। इति कंठपाशेन प्राणान् जहौ । तीक्ष्य श्रेष्ठ्यपि तदकरोत् श्रेष्ठिसुतस्तु तां मुक्त्वा वैराग्याहीदां लखौ ।
इत्यादि श्रुत्वा परगुह्यानि ये पिदधति ते धन्याः । यतः-1 कप्पासह सारिकमा विरला जणणी जणंत । निश्रअंगह कद्वेविजण परगुतह ढंकेति ॥१॥ |
तथा चोक्तं लौकिकशास्त्रेऽपिये परस्परमर्माणि प्रवदन्ति नराधमाः। ते स्वयं निधनं यान्ति वक्ष्मीकोदरसर्पवत् ॥१॥ । तथाहि-पृथ्वीपुरनृपः सुन्दरनामा । स चान्यदा वक्रशिक्षितेनाश्वेनारण्ये निन्ये । श्रमवशादश्वाउत्तीर्य तरोरधः | सुप्तः। तस्य मुख एको लघुसपैः प्राविशत् । ततः स्वगृह श्रागतः । जसरस्थाहिपीमया करपत्रमोचनाय गंगां प्रति गहन वर्मन्येकस्य न्यग्रोधस्याधस्तात्सुष्वाप । तदा वायुलक्षणाय मुखे निर्गतमहिं वक्ष्मीकान्निःसृतो तुजंगो बनाये"रे पापिष्ठ ! निर्गतस्योदरात् । किं करोमि ? सकांजिकेन कटुकचिटीमूखेन जवधिनाशोपाय जाननस्मि । परंस कोऽपि नास्ति, यत्पुरो वदामि" । इति श्रुत्वोदरसर्पस्तमवादीत-"अहमपि बिलक्षिप्तेनोष्णतैलेन नवन्तं निहत्य निधे-12
-04-
*
JainEducation InteN A 2010_05
For Private & Personal use only
-%
www.jainelibrary.org