Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
स्तंभ.
६.
॥ १७० ॥
Jain Education Interior
शः शकला वजूवुः, नृपस्योपरि पुष्पवृष्टिः पपात । 'हे सत्यवादिन् चिरं जय' इति वदन् प्रत्यक्षीय यो जगौ - 'जो नृप तवाद्यैव जिनयात्रां कारयामि, एतद्विमानमलंकुरु' । ततस्तदारूढो जिनयात्रामच च कृत्वा यक्षसान्निध्येन शत्रुं विजित्य स्वराज्यं बुभुजे । क्रमात्प्रव्रज्य दिवं ययौ ।
हंसेति शब्दो वरितो वगैरपां हृदे तेन मुदं दधुस्ते |
श्री हंसराजेत्य निधां दधत् यः सत्योदधेरप्सर सौख्यमाप (सुरालये सौख्यमवाप सत्यात् ॥ १ ॥ ॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ षष्ठस्तंने एकोनाशीतितमं व्याख्यानम् ॥ ७९ ॥ ॥ श्रथाशीतितमं व्याख्यानम् ॥ ८० ॥
इति द्वितीयत्रतमुक्तं । इदानीं तृतीयत्रतनेदानाह-
तदायं स्वामिनादत्तं जीवादत्तं तथा परम् । तृतीयं तु जिनादत्तं गुर्वदत्तं तुरीयकम् ॥ १ ॥ सूक्ष्मबादरनेदान्यामाद्यादत्तं द्विधा मतम् । सूक्ष्मे हि यतना कार्या श्राद्धः स्थूलं च संत्यजेत् ॥ २ ॥ "यस्तु धनकनकादिकं स्वामिना न दत्तं तदाद्यं स्वाम्यदत्तं । यत्फलादि सचित्तं स्वकीयं जिनत्ति तदपरं द्वितीयं जीवादत्तं । यतस्तेन फलादिजीवेन न खलु निजप्राणास्तस्मै दत्ताः। गृहस्थेन दत्तमाधाकर्मादि तीर्थ कराननुज्ञातत्वात् साधोस्तीर्थ
2010 05
For Private & Personal Use Only
व्याख्यान.
८०
॥ १५० ॥
www.jainelibrary.org

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424