Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
MSROSOPOROGRESSOCील
साहसं धृत्वा वदति स्म-'हे ना ! त्वं नवकृतपापमालोचय' । तेनापि स्वपापे प्रोक्ते चौर्यादिप्रत्याख्यानं कारित। | "लो ना! एकत्वान्यत्वनावनया क्षणार्धन पापानिलयं यान्ति । त्वं सर्वजीवान् मैत्रीनावेन पश्य । अमुं नमस्कारमं|त्रमापफुधारकं संस्मर । अहं जलाथै गलामि"। चौरः प्राह-'हे कृपानिधे ! अनेन प्रत्याख्यानेन मंत्रेण च मम पापं यास्यति । श्रेष्ठी प्राह
“कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मंत्रं जपित्वा च तिर्यश्चोऽपि दिवं गताः॥१॥" 8 इत्यादिना तमुपदिश्य स्वयं जलार्थ गतः । चौरः समाधिना तत्समये आयुर्वन्धनान्मृत्वा सौधर्मे सुरो जातः । इदं |
सत्संगतेः फलं । यतः४ महानुजावसंसर्गः कस्य नोन्नतिकारकः । गंगाप्रविष्टं रथ्यांबु त्रिदशैरपि वन्द्यते ॥१॥
श्रेष्ठ्यपि जलं गृहीत्वागतः । तं मृतं दृष्ट्वा स्वयं राजविरुषं ज्ञात्वा शक्रावतारचैत्ये कायोत्सर्गेण तस्थौ । नटैः सर्ववृत्तं । * नृपाय निवेदितं । राज्ञादिष्टं-'नो जटाः ! एष गोमुखो व्याघ्रो विझव्य चौरवन्मार्यः' । सुजटाश्चैत्यस्थं श्रेष्ठिनं नृपादेशं प्रोचुः । स ध्यानान्न चलितः । तदा विकंवयामासुः । तावत्स लोहखुरदेवो जवप्रत्ययावधिना धर्मगुरोरीदृशीमवस्थां । दृष्ट्वा ध्यायति स्म| "अक्षरस्यापि चैकस्य पदार्धस्य पदस्य च । दातारं विस्मरन् पापी किं पुनर्धर्मदेशिनम् ॥१॥"
इति विचार्य प्रतिहारवेषं कृत्वा देवेन दमैर्हता मूर्ती प्रापुर्योधाः । ततः पौरचतुरंगचमूवृतो नृप आगतः । तदा देवे
Jain Education Intern 1
1 010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424