SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ MSROSOPOROGRESSOCील साहसं धृत्वा वदति स्म-'हे ना ! त्वं नवकृतपापमालोचय' । तेनापि स्वपापे प्रोक्ते चौर्यादिप्रत्याख्यानं कारित। | "लो ना! एकत्वान्यत्वनावनया क्षणार्धन पापानिलयं यान्ति । त्वं सर्वजीवान् मैत्रीनावेन पश्य । अमुं नमस्कारमं|त्रमापफुधारकं संस्मर । अहं जलाथै गलामि"। चौरः प्राह-'हे कृपानिधे ! अनेन प्रत्याख्यानेन मंत्रेण च मम पापं यास्यति । श्रेष्ठी प्राह “कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मंत्रं जपित्वा च तिर्यश्चोऽपि दिवं गताः॥१॥" 8 इत्यादिना तमुपदिश्य स्वयं जलार्थ गतः । चौरः समाधिना तत्समये आयुर्वन्धनान्मृत्वा सौधर्मे सुरो जातः । इदं | सत्संगतेः फलं । यतः४ महानुजावसंसर्गः कस्य नोन्नतिकारकः । गंगाप्रविष्टं रथ्यांबु त्रिदशैरपि वन्द्यते ॥१॥ श्रेष्ठ्यपि जलं गृहीत्वागतः । तं मृतं दृष्ट्वा स्वयं राजविरुषं ज्ञात्वा शक्रावतारचैत्ये कायोत्सर्गेण तस्थौ । नटैः सर्ववृत्तं । * नृपाय निवेदितं । राज्ञादिष्टं-'नो जटाः ! एष गोमुखो व्याघ्रो विझव्य चौरवन्मार्यः' । सुजटाश्चैत्यस्थं श्रेष्ठिनं नृपादेशं प्रोचुः । स ध्यानान्न चलितः । तदा विकंवयामासुः । तावत्स लोहखुरदेवो जवप्रत्ययावधिना धर्मगुरोरीदृशीमवस्थां । दृष्ट्वा ध्यायति स्म| "अक्षरस्यापि चैकस्य पदार्धस्य पदस्य च । दातारं विस्मरन् पापी किं पुनर्धर्मदेशिनम् ॥१॥" इति विचार्य प्रतिहारवेषं कृत्वा देवेन दमैर्हता मूर्ती प्रापुर्योधाः । ततः पौरचतुरंगचमूवृतो नृप आगतः । तदा देवे Jain Education Intern 1 1 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy