Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
| चौरश्चौरापको मंत्री नेदशः काणकक्रयो । अन्नदः स्थानदश्चेति चौरः सप्तविधः स्मृतः ॥१॥हैं।
अत्रापि नंगसापेक्षनिरपेक्षान्यामतिचारः प्रथमः । तथा तबुन्देन स्तेनपरामर्शः । तेनैरानीतमाहतं कुंकुमादि तस्यादानं ग्रहणं मूट्यादिना । इदं हि लोनदोषात् काणकक्रयेण गृह्णन् चौरो व्यपदिश्यते । तदित्यं चौर्यकरणागतनंगः, वाणिज्यमेव मया विधीयते, न चौर्यमित्यध्यवसायतो व्रतनिरपेक्षत्वानावादजंगः, इत्युजयरूपत्वादतिचारो वितीयः। वरुध्ये राज्ये इति शेषः । वैरिराज्ये राज्ञाऽननुज्ञाते वाणिज्यार्थ गामुकं गमनशीलं । उपलदाणत्याजाजनिषिवदन्त खोहोपलादिवस्तुग्रहणं । यद्यपि स्वस्वामिनाऽननुज्ञातस्य "सामीजीवादत्त तित्थयरेणं तहेव य गुरूहिं" इत्यनेन तत्कारिण-1 चौर्यदमयोगेनादत्तादानरूपत्वातनंग एव, तथापि विरुधगमनं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति बुद्ध्या खोके । |च चौरोऽयमिति व्यपदेशालावादतिचारतेति ततीयः । तथा प्रतिरूपं सदृशं ब्रीहीणां पलंजिः तस्य च वसातैलमि18| त्यादिना क्रिया व्यापारः स चतुर्थः । तथा मीयतेऽनेनेति मानं सेतिकादि हस्तादि च, तस्यान्यत्वं हीनमानेन ददाति || से अधिकेन च गृह्णातीति पञ्चमः, प्रतिरूपक्रियामानान्यत्वं परवश्चनेन परव्यादानाझंग एव, केवलं खात्रखननादिकं चौर्य प्रसिद्ध मया तु दणिक्कुलोपजीवनमेवेति बुझ्या सापेक्षत्वादतिचारः । एते स्तेये संश्रिताः त्याज्या इत्यर्थः ।
यहा कूटतुलामानकरणे तस्करत्वं प्रकटमेव । यदाहखोल्येन किंचित्कलया च किंचिन्मापेन किंचितुलया च किंचित् । किंचिच्च किंचिच्च समाहरन्तः प्रत्यक्षचौरा वणिजो जवन्ति ॥१॥
SEXXXCNEEK
उ.
प्रा...
Jain Education Interna
2010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424