SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ०३ ॥१७६॥ व्याख्यान. वित्तान्युपार्जयन् सप्तत्र्यिामनेकधा व्ययं कुर्वन् प्रौढी परां प्राप । तदनु सर्वोऽपि लोकः शुक्लऽव्यमेतस्येति कृत्वा व्यव-21 सायाद्यर्थ गृह्णाति । प्रवहणे पूरणेऽपि तस्यैव अव्यं निर्विघ्नवृत्त्यर्थं क्षिप्यते । काखेन तन्नाम्नापि सर्वत्र शजिरिति कृत्वाद्यापि प्रवहणचालनावसरे 'हेलासा' इति लोकाः कथयन्ति । एवं शुमव्यवहारे वश्चकश्रेष्ठिदृष्टान्तः । ___एवं शुष्धव्यवहार इहापि प्रतिष्ठाहेतुः । तस्माच्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् । हेखेसा इति जापानिरुच्चै रटन्ति नाविकाः । केमेति तरीव्यूहस्तत्तेजोऽस्तेयसत्त्वजम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तन्ने व्यशीतितम व्याख्यानम् ॥७२॥ ___॥ श्रथ त्र्यशीतितमं व्याख्यानम् ॥ ३ ॥ ___ अथैतद्ताकरणे फलमाहपरखं तस्करो गृह्णन् वधबन्धादि नेक्षते । खकुटं पुग्धपायीव बिमास उपरिस्थितम् ॥ १॥ व्याधीवरमार्जारादित्यश्चौरोऽतिरिच्यते । निगृह्यते नृपतिनिर्यदसौ नेतरे पुनः ॥५॥ ___कंठ्यौ । भावार्थस्तु ज्ञातेनानेन ज्ञेयःश्रेणिकपितृप्रसेनजिनृपपुरे राजगृहे खोहखुरस्तस्करो वर्तते । एकदा स द्यूतक्रीकां कृत्वा याचकेच्योजितं अव्यं दत्व _JainEducation Internadn 010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy