Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
25E0"
%
%
%
ता क्रमेण पर्वतो जनैस्तत्पदे स्थापितः । अनिचन्धनृपपदे तु वसुराजो जातः । एकदैकेन व्याधेन वने मृगोपरि बाणो * मुक्तः स्खखितः । श्रागत्य हस्तस्पर्शेन निश्चिता स्फटिकशिला । ततो राज्ञोऽये प्रोक्तं । राज्ञा आनाय्य रह श्राप्ठजनैः
स्वासनाधो निवेशिता । तन्ननसि स्थितं वीक्ष्य लोकाः प्राह:-'सत्यस्य महिमाऽयं' इति प्रसिधिजथे। है एकदा नारदः पर्वतस्य मिलनार्थमागतः । तदासौ 'जैर्यष्टव्यं अजैर्यष्टव्यं' एतत्पदस्यार्थश्नागैर्यागः कार्यः इति ।
मात्राने वक्ति । तदाकर्ण्य नारदेन निषिधः
"त्रिवार्षिकाणि सस्यानि न हि जायन्त इत्यजाः।व्याख्याता गुरुपास्माकं किं न स्मरसि बान्धव ॥१॥" + तदा गर्वेण पर्वतो वक्ति-'यः कूटं वदति तस्य जिह्वा विद्यते' इति प्रतिज्ञां कृत्वाह-'अत्र वसुः सादिकः' । ततः
पर्वतमाता वसुराजस्याने गत्वा वादवृत्तमाख्यत् । पुत्रदानं देहीति ययाचे । राजोवाच-गष्ठ मातस्त्वत्सुतपदं करिष्ये।। पाहितीयेऽहि तो सपरिकरी वसुपार्श्व श्रागतौ । राज्ञा पर्वतस्य कूटसादयं दत्तं । ततो देवतया शिक्षासिंहासनं चूर्णीकृतं ।।
वसुपीछे पातितो मृत्वा नरकं गतः। | नारदस्तु स्तुतो देवैः सत्यात्वर्ग गतः क्रमात् । इति श्रुत्वा बुधैर्नित्यं कार्यः सत्यव्रतादरः ॥ १॥
वसुनृपसुता श्रपि देवतया निहताः। पर्वतकः पौरैधिकृत्य निर्वासितो महाकासासुरेण संगृहीतः । तत्संबन्धस्त्वयम्-|
अयोधननृपेण निजपुत्र्याः स्वयंवरे प्रारब्ध मात्रा कन्यायाः प्रछन्नं प्रोक्तं-'मद्भातृव्यो मधुपिंग एव त्वया वरणीयः। तच्च सर्वनृपमुख्यः सगरो रहः स्थितः स्वदूतीमुखतो ज्ञात्वा स्वपुरोहितं कन्यावरणोपायं पाच । सोऽपि सद्यः
%
-to-50-
132%
__Jain Education interm
1
005
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424