Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
RAARREARR754
धश्चक्रे । एवमनार्या वेदाः प्रवृत्ताः । श्रा-स्तु वेदान् माणवकनिधेरुनृत्य प्रतिदिनजोज्यमानश्रामपउननिमित्तं श्रीतीर्थकरस्तुतिरूपान् श्राधधर्मप्रतिपादकांश्च नरतश्चक्री चक्रे ।
वसुक्षितीशहिजपिष्पलादयः, असत्यवाक्यादधमां गतिं गताः।
निधाय तेषां हृदये निदर्शनं, हितेजिस्त्याज्यमसत्यजत्पनम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पठे स्तंने पश्चसप्ततितमं व्याख्यानम् ॥ ७५ ॥
॥ अथ षट्सप्ततितमं व्याख्यानम् ॥ ६ ॥ अथासत्यजेदानाहअजूतोनावनं चायं द्वितीयं नूतनिह्ववम् । अर्थान्तरं तृतीयं च गर्हानाम चतुर्थकम् ॥१॥ एतच्चतुर्विधासत्यं श्वचादिःखहेतुकम् । ज्ञात्वानृतवतं ग्राह्यं येन सौख्यायवाप्नुयात् ॥२॥ अजूतोनावनं यथा-सर्वगत श्रात्मा, श्यामाकस्तंडुलमात्रो वा । तनिह्नवं यथा-नास्त्यात्मा, नास्ति पुण्यं, नास्ति पापं चेत्यादि । अर्थान्तरं यथा-गामश्वमनिदधतः । गर्दानाम तुर्य, तत्रिविधं, एकं सावधव्यापारप्रवर्तनं यथा-क्षेत्रं खेटयेत्यादि । बीतीयमप्रियकारणं यथा-काएं काणं वदतः । तृतीयमाकोशरूपं यथा-अरे निर्मुख । इत्याधसत्यं नरकादिकुःखनिमित्तं । यतो योगशास्त्रे
5SALCO3A6-%ANES
उ.प्रा.२८ Jain Education Internet
D10_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424