Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 372
________________ खंज. विमृशन्ती तामेघ निन्दाकों ब्राह्मणी जग्राह । सद्यः श्यामा कुना कुष्ठिनी च जाता । सर्वेऽपि तां निनिन्ः। व्याख्यान. हत्यया स्वेष्ठया सोफान् प्रत्यूचे कुन जिन्नयुगलेन किंस्विषं बालकस्य जननी व्यपोहति ।। कंठतारसनाजिरुज्कता पुर्जनेन जननी व्यपाकृता ॥१॥" | तदेवं सकसजनगोचरोऽवर्णवादो न श्रेयान् , किं पुना राजामात्यदेवगुरुसंघादिषु । तत्रापि साध्वाधवर्णवादेन नवा-11 न्तरे नीचैर्गोत्रकसंकाद्यापत्तिः । यतः"निवित्तिकण तिवं पावं पावे सो ऽहमणंतं । सीयाश्व पुवनवे मुणि श्रन्नरकाणदाणा ॥१॥" अत्र जरते मृणालकुंमपुरे श्रीतिपुरोधाः । तस्य नार्या सरस्वती । तयोः पुत्री वेगवती । एकदा तत्रैकः साधुरागात् । उद्याने प्रतिमया तिष्ठति । सोको रक्त्या तं ववन्दे । साधुपूजां वीक्ष्याप्तीकमात्सर्येण वेगवती लोकानाहएष पाखंमी मुंमः किं पूज्यते विजान्मुक्त्वा । एष मया रमण्या सह रममाणो दृष्टः" इति कूटमालं दत्तवती । ततः साधोः पूजादिन्यो मुग्धा निवृत्ताः। मुनिस्तु तज्ज्ञात्वा "मा जिनशासनेऽपत्राजना मनिमित्तं जूयादिति" मनसिकृत्य ॥ १६६॥ यावततत्कलंक नोत्तरति तावन्मया न लोज्य' इति प्रतिज्ञाय कायोत्सर्गेण स्थितः । ततः शासनदेवतासांनिध्यात् १ कुंभशकलद्वयेन. २ विष्टाम्. ३ अधःकृता. AAAAAAGAR Jain Education Internal 1010 05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424