________________
खंज.
विमृशन्ती तामेघ निन्दाकों ब्राह्मणी जग्राह । सद्यः श्यामा कुना कुष्ठिनी च जाता । सर्वेऽपि तां निनिन्ः। व्याख्यान. हत्यया स्वेष्ठया सोफान् प्रत्यूचे
कुन जिन्नयुगलेन किंस्विषं बालकस्य जननी व्यपोहति ।।
कंठतारसनाजिरुज्कता पुर्जनेन जननी व्यपाकृता ॥१॥" | तदेवं सकसजनगोचरोऽवर्णवादो न श्रेयान् , किं पुना राजामात्यदेवगुरुसंघादिषु । तत्रापि साध्वाधवर्णवादेन नवा-11 न्तरे नीचैर्गोत्रकसंकाद्यापत्तिः । यतः"निवित्तिकण तिवं पावं पावे सो ऽहमणंतं । सीयाश्व पुवनवे मुणि श्रन्नरकाणदाणा ॥१॥"
अत्र जरते मृणालकुंमपुरे श्रीतिपुरोधाः । तस्य नार्या सरस्वती । तयोः पुत्री वेगवती । एकदा तत्रैकः साधुरागात् । उद्याने प्रतिमया तिष्ठति । सोको रक्त्या तं ववन्दे । साधुपूजां वीक्ष्याप्तीकमात्सर्येण वेगवती लोकानाहएष पाखंमी मुंमः किं पूज्यते विजान्मुक्त्वा । एष मया रमण्या सह रममाणो दृष्टः" इति कूटमालं दत्तवती । ततः साधोः पूजादिन्यो मुग्धा निवृत्ताः। मुनिस्तु तज्ज्ञात्वा "मा जिनशासनेऽपत्राजना मनिमित्तं जूयादिति" मनसिकृत्य
॥ १६६॥ यावततत्कलंक नोत्तरति तावन्मया न लोज्य' इति प्रतिज्ञाय कायोत्सर्गेण स्थितः । ततः शासनदेवतासांनिध्यात्
१ कुंभशकलद्वयेन. २ विष्टाम्. ३ अधःकृता.
AAAAAAGAR
Jain Education Internal
1010 05
For Private & Personal Use Only
www.jainelibrary.org