SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Jain Education Internatio इति द्वितीयोऽतिचारः । तथा धन्याख्यानात्खरो जावी श्वा वा जवति निन्दकः । परनोक्ता कृमिर्जावी कीटो जवति मत्सरी ॥१॥ दूषणं मतिरुपैति नौत्तमी माध्यमी स्पृशति जाषते न च । वीक्ष्य पार्श्वमथ जातेऽधमा रारटीति सहसाधमाधमा ॥ २ ॥ सहसाऽत्याख्यानोपरि संबन्धोयं लौकिकस्य ग्रामे सुन्दर श्रेष्ठ दाता लोकप्रियः । यतः प्रियः प्रजानां दातैव न पुनई विषेश्वरः । श्रागच्छन् वांढ्यते लोकैर्वारिदो न तु वारिधिः ॥ १ ॥ एका तु प्रातिवेश्मिकी ब्राह्मणी तं श्रेष्ठिनं निन्दति - "वैदेशिका नागन्ति, सौ धर्मीति तेऽस्य स्वप्रव्यं निक्षिपन्ति, ते तु विदेशे स्त्रियन्ते, इत्यस्योत्सवः, ज्ञातोऽयं धर्मीति" । एकदा निशि कार्यटिकः क्षुधार्त श्रायातः । तदा च किञ्चिङ्गोज्यं पेयं च नानूत् । स तु दाता दानव्रती यानीरीगृहात् तक्रमानीय तमार्पयत् । सोऽम्रियत, तत्तक्रमुद्घाट मुखायामाजीरी शिरःस्थायां स्थाध्यां शकुनिकाधोघृतमहा हिमुखग जितगरल मिलितमासीत् । प्रातस्तं मृतं दृष्ट्वा वृद्धा जहर्ष - 'दृष्टं दातुश्चरितं ? विषदोऽयं ग्रन्थिकालोमात् ' अत्रान्तरे सा कार्यटिक हत्या चमन्ती चिन्तयति स्म - " कस्याएं लगामि ? दाता विशुद्धात्मा, सर्पोऽप्यज्ञः परवशश्च शकुनिका सर्पाशना, श्राभीर्यज्ञा, तत्को मया ग्राह्यः ? एवं 05 For Private & Personal Use Only 16 www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy